Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 7:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yaacadhva.m tato yu.smabhya.m daayi.syate; m.rgayadhva.m tata udde"sa.m lapsyadhve; dvaaram aahata, tato yu.smatk.rte mukta.m bhavi.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যাচধ্ৱং ততো যুষ্মভ্যং দাযিষ্যতে; মৃগযধ্ৱং তত উদ্দেশং লপ্স্যধ্ৱে; দ্ৱাৰম্ আহত, ততো যুষ্মৎকৃতে মুক্তং ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যাচধ্ৱং ততো যুষ্মভ্যং দাযিষ্যতে; মৃগযধ্ৱং তত উদ্দেশং লপ্স্যধ্ৱে; দ্ৱারম্ আহত, ততো যুষ্মৎকৃতে মুক্তং ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယာစဓွံ တတော ယုၐ္မဘျံ ဒါယိၐျတေ; မၖဂယဓွံ တတ ဥဒ္ဒေၑံ လပ္သျဓွေ; ဒွါရမ် အာဟတ, တတော ယုၐ္မတ္ကၖတေ မုက္တံ ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yAcadhvaM tatO yuSmabhyaM dAyiSyatE; mRgayadhvaM tata uddEzaM lapsyadhvE; dvAram Ahata, tatO yuSmatkRtE muktaM bhaviSyati|

Ver Capítulo Copiar




मत्ती 7:7
43 Referencias Cruzadas  

punaraha.m yu.smaan vadaami, medinyaa.m yu.smaaka.m yadi dvaavekavaakyiibhuuya ki ncit praarthayete, tarhi mama svargasthapitraa tat tayo.h k.rte sampanna.m bhavi.syati|


tathaa vi"svasya praarthya yu.smaabhi ryad yaaci.syate, tadeva praapsyate|


ataeva prathamata ii"svariiyaraajya.m dharmma nca ce.s.tadhva.m, tata etaani vastuuni yu.smabhya.m pradaayi.syante|


tasmaad yuuyam abhadraa.h santo.api yadi nijabaalakebhya uttama.m dravya.m daatu.m jaaniitha, tarhi yu.smaaka.m svargastha.h pitaa sviiyayaacakebhya.h kimuttamaani vastuuni na daasyati?


yasmaad yena yaacyate, tena labhyate; yena m.rgyate tenodde"sa.h praapyate; yena ca dvaaram aahanyate, tatk.rte dvaara.m mocyate|


ato hetoraha.m yu.smaan vacmi, praarthanaakaale yadyadaakaa.mk.si.syadhve tattadava"sya.m praapsyatha, ittha.m vi"svasita, tata.h praapsyatha|


g.rhapatinotthaaya dvaare ruddhe sati yadi yuuya.m bahi.h sthitvaa dvaaramaahatya vadatha, he prabho he prabho asmatkaara.naad dvaara.m mocayatu, tata.h sa iti prativak.syati, yuuya.m kutratyaa lokaa ityaha.m na jaanaami|


apara nca lokairaklaantai rnirantara.m praarthayitavyam ityaa"sayena yii"sunaa d.r.s.taanta eka.h kathita.h|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


yadi yuuya.m mayi ti.s.thatha mama kathaa ca yu.smaasu ti.s.thati tarhi yad vaa nchitvaa yaaci.syadhve yu.smaaka.m tadeva saphala.m bhavi.syati|


tato yii"suravadad ii"svarasya yaddaana.m tatkiid.rk paaniiya.m paatu.m mahya.m dehi ya ittha.m tvaa.m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci.syathaa.h sa ca tubhyamam.rta.m toyamadaasyat|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


tathaa j naanii"svaraj naanii maanava.h kopi naasti hi|


kintu vi"svaasa.m vinaa ko.apii"svaraaya rocitu.m na "saknoti yata ii"svaro.asti svaanve.silokebhya.h puraskaara.m dadaati cetikathaayaam ii"svara"sara.naagatai rvi"svasitavya.m|


tasmaad vi"svaasajaatapraarthanayaa sa rogii rak.saa.m yaasyati prabhu"sca tam utthaapayi.syati yadi ca k.rtapaapo bhavet tarhi sa ta.m k.sami.syate|


yacca praarthayaamahe tat tasmaat praapnuma.h, yato vaya.m tasyaaj naa.h paalayaamastasya saak.saat tu.s.tijanakam aacaara.m kurmma"sca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos