Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 7:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 anya nca saarameyebhya.h pavitravastuuni maa vitarata, varaahaa.naa.m samak.sa nca muktaa maa nik.sipata; nik.sepa.naat te taa.h sarvvaa.h padai rdalayi.syanti, paraav.rtya yu.smaanapi vidaarayi.syanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অন্যঞ্চ সাৰমেযেভ্যঃ পৱিত্ৰৱস্তূনি মা ৱিতৰত, ৱৰাহাণাং সমক্ষঞ্চ মুক্তা মা নিক্ষিপত; নিক্ষেপণাৎ তে তাঃ সৰ্ৱ্ৱাঃ পদৈ ৰ্দলযিষ্যন্তি, পৰাৱৃত্য যুষ্মানপি ৱিদাৰযিষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অন্যঞ্চ সারমেযেভ্যঃ পৱিত্রৱস্তূনি মা ৱিতরত, ৱরাহাণাং সমক্ষঞ্চ মুক্তা মা নিক্ষিপত; নিক্ষেপণাৎ তে তাঃ সর্ৱ্ৱাঃ পদৈ র্দলযিষ্যন্তি, পরাৱৃত্য যুষ্মানপি ৱিদারযিষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနျဉ္စ သာရမေယေဘျး ပဝိတြဝသ္တူနိ မာ ဝိတရတ, ဝရာဟာဏာံ သမက္ၐဉ္စ မုက္တာ မာ နိက္ၐိပတ; နိက္ၐေပဏာတ် တေ တား သရွွား ပဒဲ ရ္ဒလယိၐျန္တိ, ပရာဝၖတျ ယုၐ္မာနပိ ဝိဒါရယိၐျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|

Ver Capítulo Copiar




मत्ती 7:6
18 Referencias Cruzadas  

sa uktavaan, baalakaanaa.m bhak.syamaadaaya saarameyebhyo daana.m nocita.m|


bahu.su vighna.m praaptavatsu parasparam .rृtiiyaa.m k.rtavatsu ca eko.apara.m parakare.su samarpayi.syati|


he kapa.tin, aadau nijanayanaat naasaa.m bahi.skuru tato nijad.r.s.tau suprasannaayaa.m tava bhraat.r rlocanaat t.r.na.m bahi.skartu.m "sak.syasi|


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


yuuya.m kukkurebhya.h saavadhaanaa bhavata du.skarmmakaaribhya.h saavadhaanaa bhavata chinnamuulebhyo lokebhya"sca saavadhaanaa bhavata|


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


svamanobhirii"svarasya putra.m puna.h kru"se ghnanti lajjaaspada.m kurvvate ca tarhi mana.hparaavarttanaaya punastaan naviiniikarttu.m ko.api na "saknoti|


kintu yeya.m satyaa d.r.s.taantakathaa saiva te.su phalitavatii, yathaa, kukkura.h sviiyavaantaaya vyaavarttate puna.h puna.h| lu.thitu.m karddame tadvat k.saalita"scaiva "suukara.h||


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos