Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 7:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 sa"nkiir.nadvaare.na pravi"sata; yato narakagamanaaya yad dvaara.m tad vistiir.na.m yacca vartma tad b.rhat tena bahava.h pravi"santi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 সঙ্কীৰ্ণদ্ৱাৰেণ প্ৰৱিশত; যতো নৰকগমনায যদ্ দ্ৱাৰং তদ্ ৱিস্তীৰ্ণং যচ্চ ৱৰ্ত্ম তদ্ বৃহৎ তেন বহৱঃ প্ৰৱিশন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 সঙ্কীর্ণদ্ৱারেণ প্রৱিশত; যতো নরকগমনায যদ্ দ্ৱারং তদ্ ৱিস্তীর্ণং যচ্চ ৱর্ত্ম তদ্ বৃহৎ তেন বহৱঃ প্রৱিশন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သင်္ကီရ္ဏဒွါရေဏ ပြဝိၑတ; ယတော နရကဂမနာယ ယဒ် ဒွါရံ တဒ် ဝိသ္တီရ္ဏံ ယစ္စ ဝရ္တ္မ တဒ် ဗၖဟတ် တေန ဗဟဝး ပြဝိၑန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 sagkIrNadvArENa pravizata; yatO narakagamanAya yad dvAraM tad vistIrNaM yacca vartma tad bRhat tEna bahavaH pravizanti|

Ver Capítulo Copiar




मत्ती 7:13
38 Referencias Cruzadas  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


mana.hparaavarttanasya samucita.m phala.m phalata|


apara.m svargagamanaaya yad dvaara.m tat kiid.rk sa.mkiir.na.m| yacca vartma tat kiid.rg durgamam| tadudde.s.taara.h kiyanto.alpaa.h|


tadvad yu.smaaka.m madhye ya.h ka"scin madartha.m sarvvasva.m haatu.m na "saknoti sa mama "si.syo bhavitu.m na "sak.syati|


atha tayorubhayo rgamanakaale pitaro yii"su.m babhaa.se, he guro.asmaaka.m sthaane.asmin sthiti.h "subhaa, tata ekaa tvadarthaa, ekaa muusaarthaa, ekaa eliyaarthaa, iti tisra.h ku.tyosmaabhi rnirmmiiyantaa.m, imaa.m kathaa.m sa na vivicya kathayaamaasa|


ahameva dvaarasvaruupa.h, mayaa ya.h ka"scita pravi"sati sa rak.saa.m praapsyati tathaa bahiranta"sca gamanaagamane k.rtvaa cara.nasthaana.m praapsyati|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


ii"svara.h kopa.m prakaa"sayitu.m nija"sakti.m j naapayitu ncecchan yadi vinaa"sasya yogyaani krodhabhaajanaani prati bahukaala.m diirghasahi.s.nutaam aa"srayati;


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


ato heto.h parame"svara.h kathayati yuuya.m te.saa.m madhyaad bahirbhuuya p.rthag bhavata, kimapyamedhya.m na sp.r"sata; tenaaha.m yu.smaan grahii.syaami,


ye tu khrii.s.tasya lokaaste ripubhirabhilaa.sai"sca sahita.m "saariirikabhaava.m kru"se nihatavanta.h|


te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|


vayam ii"svaraat jaataa.h kintu k.rtsna.h sa.msaara.h paapaatmano va"sa.m gato .astiiti jaaniima.h|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|


yasya kasyacit naama jiivanapustake likhita.m naavidyata sa eva tasmin vahnihrade nyak.sipyata|


apara.m rasaatale ta.m nik.sipya tadupari dvaara.m ruddhvaa mudraa"nkitavaan yasmaat tad var.sasahasra.m yaavat sampuur.na.m na bhavet taavad bhinnajaatiiyaastena puna rna bhramitavyaa.h| tata.h param alpakaalaartha.m tasya mocanena bhavitavya.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos