Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 6:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tasmaat praarthanaakaale antaraagaara.m pravi"sya dvaara.m rudvvaa gupta.m pa"syatastava pitu.h samiipe praarthayasva; tena tava ya.h pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyatil

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্মাৎ প্ৰাৰ্থনাকালে অন্তৰাগাৰং প্ৰৱিশ্য দ্ৱাৰং ৰুদ্ৱ্ৱা গুপ্তং পশ্যতস্তৱ পিতুঃ সমীপে প্ৰাৰ্থযস্ৱ; তেন তৱ যঃ পিতা গুপ্তদৰ্শী, স প্ৰকাশ্য তুভ্যং ফলং দাস্যতিl

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্মাৎ প্রার্থনাকালে অন্তরাগারং প্রৱিশ্য দ্ৱারং রুদ্ৱ্ৱা গুপ্তং পশ্যতস্তৱ পিতুঃ সমীপে প্রার্থযস্ৱ; তেন তৱ যঃ পিতা গুপ্তদর্শী, স প্রকাশ্য তুভ্যং ফলং দাস্যতিl

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသ္မာတ် ပြာရ္ထနာကာလေ အန္တရာဂါရံ ပြဝိၑျ ဒွါရံ ရုဒွွာ ဂုပ္တံ ပၑျတသ္တဝ ပိတုး သမီပေ ပြာရ္ထယသွ; တေန တဝ ယး ပိတာ ဂုပ္တဒရ္ၑီ, သ ပြကာၑျ တုဘျံ ဖလံ ဒါသျတိl

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasmAt prArthanAkAlE antarAgAraM pravizya dvAraM rudvvA guptaM pazyatastava pituH samIpE prArthayasva; tEna tava yaH pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyatil

Ver Capítulo Copiar




मत्ती 6:6
17 Referencias Cruzadas  

tato loke.su vis.r.s.te.su sa vivikte praarthayitu.m girimeka.m gatvaa sandhyaa.m yaavat tatraikaakii sthitavaan|


tena tava ya.h pitaa guptadar"sii sa prakaa"sya tubhya.m phala.m daasyati|


tena tava daana.m gupta.m bhavi.syati yastu tava pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyati|


tata.h sovadad, bhavaan maa.m katha.m pratyabhijaanaati? yii"suravaadiit philipasya aahvaanaat puurvva.m yadaa tvamu.dumbarasya tarormuule.asthaastadaa tvaamadar"sam|


tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


tadaa kar.niiliya.h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa.m yaavad aham anaahaara aasan tatast.rtiiyaprahare sati g.rhe praarthanasamaye tejomayavastrabh.rd eko jano mama samak.sa.m ti.s.than etaa.m kathaam akathayat,


parasmin dine te yaatraa.m k.rtvaa yadaa nagarasya samiipa upaati.s.than, tadaa pitaro dvitiiyapraharavelaayaa.m praarthayitu.m g.rhap.r.s.tham aarohat|


kintu pitarastaa.h sarvvaa bahi.h k.rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava.m prati d.r.s.ti.m k.rtvaa kathitavaan, he .taabiithe tvamutti.s.tha, iti vaakya ukte saa strii cak.su.sii pronmiilya pitaram avalokyotthaayopaavi"sat|


ye "saariirikaacaari.naste "saariirikaan vi.sayaan bhaavayanti ye caatmikaacaari.naste aatmano vi.sayaan bhaavayanti|


ato heto.h svargap.rthivyo.h sthita.h k.rtsno va.m"so yasya naamnaa vikhyaatastam


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos