Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 6:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 tasmaat k.sadya vidyamaana.m "sca.h cullyaa.m nik.sepsyate taad.r"sa.m yat k.setrasthita.m kusuma.m tat yadii"scara ittha.m bibhuu.sayati, tarhi he stokapratyayino yu.smaan ki.m na paridhaapayi.syati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

30 तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মাৎ ক্ষদ্য ৱিদ্যমানং শ্চঃ চুল্ল্যাং নিক্ষেপ্স্যতে তাদৃশং যৎ ক্ষেত্ৰস্থিতং কুসুমং তৎ যদীশ্চৰ ইত্থং বিভূষযতি, তৰ্হি হে স্তোকপ্ৰত্যযিনো যুষ্মান্ কিং ন পৰিধাপযিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মাৎ ক্ষদ্য ৱিদ্যমানং শ্চঃ চুল্ল্যাং নিক্ষেপ্স্যতে তাদৃশং যৎ ক্ষেত্রস্থিতং কুসুমং তৎ যদীশ্চর ইত্থং বিভূষযতি, তর্হি হে স্তোকপ্রত্যযিনো যুষ্মান্ কিং ন পরিধাপযিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာတ် က္ၐဒျ ဝိဒျမာနံ ၑ္စး စုလ္လျာံ နိက္ၐေပ္သျတေ တာဒၖၑံ ယတ် က္ၐေတြသ္ထိတံ ကုသုမံ တတ် ယဒီၑ္စရ ဣတ္ထံ ဗိဘူၐယတိ, တရှိ ဟေ သ္တောကပြတျယိနော ယုၐ္မာန် ကိံ န ပရိဓာပယိၐျတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAt kSadya vidyamAnaM zcaH cullyAM nikSEpsyatE tAdRzaM yat kSEtrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi hE stOkapratyayinO yuSmAn kiM na paridhApayiSyati?

Ver Capítulo Copiar




मत्ती 6:30
15 Referencias Cruzadas  

yii"sustatk.sa.naat kara.m prasaaryya ta.m dharan uktavaan, ha stokapratyayin tva.m kuta.h sama"sethaa.h?


kintu yii"sustadvij naaya taanavocat, he stokavi"svaasino yuuya.m puupaanaanayanamadhi kuta.h parasparametad vivi.mkya?


tadaa yii"su.h kathitavaan re avi"svaasina.h, re vipathagaamina.h, puna.h katikaalaan aha.m yu.smaaka.m sannidhau sthaasyaami? katikaalaan vaa yu.smaan sahi.sye? tamatra mamaantikamaanayata|


tadaa sa taan uktavaan, he alpavi"svaasino yuuya.m kuto vibhiitha? tata.h sa utthaaya vaata.m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|


tadaa sa taanuvaaca yuuya.m kuta etaad.rk"sa"nkaakulaa bhavata? ki.m vo vi"svaaso naasti?


tadaa sa tamavaadiit, re avi"svaasina.h santaanaa yu.smaabhi.h saha kati kaalaanaha.m sthaasyaami? aparaan kati kaalaan vaa va aacaaraan sahi.sye? ta.m madaasannamaanayata|


adya k.setre varttamaana.m "sva"scuullyaa.m k.sepsyamaana.m yat t.r.na.m, tasmai yadii"svara ittha.m bhuu.sayati tarhi he alpapratyayino yu.smaana ki.m na paridhaapayi.syati?


tadaa yii"suravaadiit, re aavi"svaasin vipathagaamin va.m"sa katikaalaan yu.smaabhi.h saha sthaasyaamyaha.m yu.smaakam aacara.naani ca sahi.sye? tava putramihaanaya|


pa"scaat thaamai kathitavaan tvam a"nguliim atraarpayitvaa mama karau pa"sya kara.m prasaaryya mama kuk.saavarpaya naavi"svasya|


he bhraatara.h saavadhaanaa bhavata, amare"svaraat nivarttako yo.avi"svaasastadyukta.m du.s.taanta.hkara.na.m yu.smaaka.m kasyaapi na bhavatu|


sarvvapraa.nii t.r.naistulyastattejast.r.napu.spavat| t.r.naani pari"su.syati pu.spaa.ni nipatanti ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos