Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 6:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 yuuya.m tebhya.h ki.m "sre.s.thaa na bhavatha? yu.smaaka.m ka"scit manuja.h cintayan nijaayu.sa.h k.sa.namapi varddhayitu.m "saknoti?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যূযং তেভ্যঃ কিং শ্ৰেষ্ঠা ন ভৱথ? যুষ্মাকং কশ্চিৎ মনুজঃ চিন্তযন্ নিজাযুষঃ ক্ষণমপি ৱৰ্দ্ধযিতুং শক্নোতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যূযং তেভ্যঃ কিং শ্রেষ্ঠা ন ভৱথ? যুষ্মাকং কশ্চিৎ মনুজঃ চিন্তযন্ নিজাযুষঃ ক্ষণমপি ৱর্দ্ধযিতুং শক্নোতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယူယံ တေဘျး ကိံ ၑြေၐ္ဌာ န ဘဝထ? ယုၐ္မာကံ ကၑ္စိတ် မနုဇး စိန္တယန် နိဇာယုၐး က္ၐဏမပိ ဝရ္ဒ္ဓယိတုံ ၑက္နောတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yUyaM tEbhyaH kiM zrESThA na bhavatha? yuSmAkaM kazcit manujaH cintayan nijAyuSaH kSaNamapi varddhayituM zaknOti?

Ver Capítulo Copiar




मत्ती 6:27
14 Referencias Cruzadas  

nija"sironaamnaapi na, yasmaat tasyaika.m kacamapi sitam asita.m vaa karttu.m tvayaa na "sakyate|


aparam aha.m yu.smabhya.m tathya.m kathayaami, ki.m bhak.si.syaama.h? ki.m paasyaama.h? iti praa.nadhaara.naaya maa cintayata; ki.m paridhaasyaama.h? iti kaayarak.sa.naaya na cintayata; bhak.syaat praa.naa vasanaa nca vapuu.m.si ki.m "sre.s.thaa.ni na hi?


apara.m vasanaaya kuta"scintayata? k.setrotpannaani pu.spaa.ni katha.m varddhante tadaalocayata| taani tantuun notpaadayanti kimapi kaaryya.m na kurvvanti;


tasmaat asmaabhi.h kimatsyate? ki nca paayi.syate? ki.m vaa paridhaayi.syate, iti na cintayata|


"sva.h k.rte maa cintayata, "svaeva svaya.m svamuddi"sya cintayi.syati; adyatanii yaa cintaa saadyak.rte pracurataraa|


tato yii"su.h pratyuvaaca he marthe he marthe, tva.m naanaakaaryye.su cintitavatii vyagraa caasi,


yadaa lokaa yu.smaan bhajanageha.m vicaarakart.rraajyakart.r.naa.m sammukha nca ne.syanti tadaa kena prakaare.na kimuttara.m vadi.syatha ki.m kathayi.syatha cetyatra maa cintayata;


atha sa "si.syebhya.h kathayaamaasa, yu.smaanaha.m vadaami, ki.m khaadi.syaama.h? ki.m paridhaasyaama.h? ityuktvaa jiivanasya "sariirasya caartha.m cintaa.m maa kaar.s.ta|


kintvidaaniim ii"svare.na yathaabhila.sita.m tathaivaa"ngapratya"ngaanaam ekaika.m "sariire sthaapita.m|


yuuya.m kimapi na cintayata kintu dhanyavaadayuktaabhyaa.m praarthanaayaa ncaabhyaa.m sarvvavi.saye svapraarthaniiyam ii"svaraaya nivedayata|


yuuya.m sarvvacintaa.m tasmin nik.sipata yata.h sa yu.smaan prati cintayati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos