मत्ती 6:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script25 aparam aha.m yu.smabhya.m tathya.m kathayaami, ki.m bhak.si.syaama.h? ki.m paasyaama.h? iti praa.nadhaara.naaya maa cintayata; ki.m paridhaasyaama.h? iti kaayarak.sa.naaya na cintayata; bhak.syaat praa.naa vasanaa nca vapuu.m.si ki.m "sre.s.thaa.ni na hi? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari25 अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script25 অপৰম্ অহং যুষ্মভ্যং তথ্যং কথযামি, কিং ভক্ষিষ্যামঃ? কিং পাস্যামঃ? ইতি প্ৰাণধাৰণায মা চিন্তযত; কিং পৰিধাস্যামঃ? ইতি কাযৰক্ষণায ন চিন্তযত; ভক্ষ্যাৎ প্ৰাণা ৱসনাঞ্চ ৱপূংষি কিং শ্ৰেষ্ঠাণি ন হি? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script25 অপরম্ অহং যুষ্মভ্যং তথ্যং কথযামি, কিং ভক্ষিষ্যামঃ? কিং পাস্যামঃ? ইতি প্রাণধারণায মা চিন্তযত; কিং পরিধাস্যামঃ? ইতি কাযরক্ষণায ন চিন্তযত; ভক্ষ্যাৎ প্রাণা ৱসনাঞ্চ ৱপূংষি কিং শ্রেষ্ঠাণি ন হি? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script25 အပရမ် အဟံ ယုၐ္မဘျံ တထျံ ကထယာမိ, ကိံ ဘက္ၐိၐျာမး? ကိံ ပါသျာမး? ဣတိ ပြာဏဓာရဏာယ မာ စိန္တယတ; ကိံ ပရိဓာသျာမး? ဣတိ ကာယရက္ၐဏာယ န စိန္တယတ; ဘက္ၐျာတ် ပြာဏာ ဝသနာဉ္စ ဝပူံၐိ ကိံ ၑြေၐ္ဌာဏိ န ဟိ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script25 aparam ahaM yuSmabhyaM tathyaM kathayAmi, kiM bhakSiSyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA cintayata; kiM paridhAsyAmaH? iti kAyarakSaNAya na cintayata; bhakSyAt prANA vasanAnjca vapUMSi kiM zrESThANi na hi? Ver Capítulo |
kintu yadaa te yu.smaan dh.rtvaa samarpayi.syanti tadaa yuuya.m yadyad uttara.m daasyatha, tadagra tasya vivecana.m maa kuruta tadartha.m ki ncidapi maa cintayata ca, tadaanii.m yu.smaaka.m mana.hsu yadyad vaakyam upasthaapayi.syate tadeva vadi.syatha, yato yuuya.m na tadvaktaara.h kintu pavitra aatmaa tasya vaktaa|