मत्ती 6:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script22 locana.m dehasya pradiipaka.m, tasmaat yadi tava locana.m prasanna.m bhavati, tarhi tava k.rtsna.m vapu rdiiptiyukta.m bhavi.syati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari22 लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script22 লোচনং দেহস্য প্ৰদীপকং, তস্মাৎ যদি তৱ লোচনং প্ৰসন্নং ভৱতি, তৰ্হি তৱ কৃৎস্নং ৱপু ৰ্দীপ্তিযুক্তং ভৱিষ্যতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script22 লোচনং দেহস্য প্রদীপকং, তস্মাৎ যদি তৱ লোচনং প্রসন্নং ভৱতি, তর্হি তৱ কৃৎস্নং ৱপু র্দীপ্তিযুক্তং ভৱিষ্যতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script22 လောစနံ ဒေဟသျ ပြဒီပကံ, တသ္မာတ် ယဒိ တဝ လောစနံ ပြသန္နံ ဘဝတိ, တရှိ တဝ ကၖတ္သ္နံ ဝပု ရ္ဒီပ္တိယုက္တံ ဘဝိၐျတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script22 lOcanaM dEhasya pradIpakaM, tasmAt yadi tava lOcanaM prasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaM bhaviSyati| Ver Capítulo |