Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 6:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 apara.m yatra sthaane kii.taa.h kala"nkaa"sca k.saya.m nayanti, cauraa"sca sandhi.m karttayitvaa corayitu.m "saknuvanti, taad.r"syaa.m medinyaa.m svaartha.m dhana.m maa sa.mcinuta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং যত্ৰ স্থানে কীটাঃ কলঙ্কাশ্চ ক্ষযং নযন্তি, চৌৰাশ্চ সন্ধিং কৰ্ত্তযিৎৱা চোৰযিতুং শক্নুৱন্তি, তাদৃশ্যাং মেদিন্যাং স্ৱাৰ্থং ধনং মা সংচিনুত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং যত্র স্থানে কীটাঃ কলঙ্কাশ্চ ক্ষযং নযন্তি, চৌরাশ্চ সন্ধিং কর্ত্তযিৎৱা চোরযিতুং শক্নুৱন্তি, তাদৃশ্যাং মেদিন্যাং স্ৱার্থং ধনং মা সংচিনুত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ယတြ သ္ထာနေ ကီဋား ကလင်္ကာၑ္စ က္ၐယံ နယန္တိ, စော်ရာၑ္စ သန္ဓိံ ကရ္တ္တယိတွာ စောရယိတုံ ၑက္နုဝန္တိ, တာဒၖၑျာံ မေဒိနျာံ သွာရ္ထံ ဓနံ မာ သံစိနုတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM yatra sthAnE kITAH kalagkAzca kSayaM nayanti, caurAzca sandhiM karttayitvA cOrayituM zaknuvanti, tAdRzyAM mEdinyAM svArthaM dhanaM mA saMcinuta|

Ver Capítulo Copiar




मत्ती 6:19
23 Referencias Cruzadas  

tato yii"suravadat, yadi siddho bhavitu.m vaa nchasi, tarhi gatvaa nijasarvvasva.m vikriiya daridrebhyo vitara, tata.h svarge vitta.m lapsyase; aagaccha, matpa"scaadvarttii ca bhava|


kintu yatra sthaane kii.taa.h kala"nkaa"sca k.saya.m na nayanti, cauraa"sca sandhi.m karttayitvaa corayitu.m na "saknuvanti, taad.r"se svarge dhana.m sa ncinuta|


ataeva ya.h ka"scid ii"svarasya samiipe dhanasa ncayamak.rtvaa kevala.m svanika.te sa ncaya.m karoti sopi taad.r"sa.h|


ataeva yu.smaaka.m yaa yaa sampattirasti taa.m taa.m vikriiya vitarata, yat sthaana.m cauraa naagacchanti, kii.taa"sca na k.saayayanti taad.r"se svarge nijaartham ajare sampu.take .ak.saya.m dhana.m sa ncinuta ca;


apara nca kasmin k.sa.ne cauraa aagami.syanti iti yadi g.rhapati rj naatu.m "saknoti tadaava"sya.m jaagran nijag.rhe sandhi.m karttayitu.m vaarayati yuuyametad vitta|


iti kathaa.m "srutvaa yii"sustamavadat, tathaapi tavaika.m karmma nyuunamaaste, nija.m sarvvasva.m vikriiya daridrebhyo vitara, tasmaat svarge dhana.m praapsyasi; tata aagatya mamaanugaamii bhava|


tadaa yii"sustamati"sokaanvita.m d.r.s.tvaa jagaada, dhanavataam ii"svararaajyaprave"sa.h kiid.rg du.skara.h|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


yuuyam aacaare nirlobhaa bhavata vidyamaanavi.saye santu.syata ca yasmaad ii"svara eveda.m kathitavaan, yathaa, "tvaa.m na tyak.syaami na tvaa.m haasyaami|"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos