Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 melayitaaro maanavaa dhanyaa.h, yasmaat ta ii"scarasya santaanatvena vikhyaasyanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 মেলযিতাৰো মানৱা ধন্যাঃ, যস্মাৎ ত ঈশ্চৰস্য সন্তানৎৱেন ৱিখ্যাস্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 মেলযিতারো মানৱা ধন্যাঃ, যস্মাৎ ত ঈশ্চরস্য সন্তানৎৱেন ৱিখ্যাস্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 မေလယိတာရော မာနဝါ ဓနျား, ယသ္မာတ် တ ဤၑ္စရသျ သန္တာနတွေန ဝိချာသျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 mElayitArO mAnavA dhanyAH, yasmAt ta Izcarasya santAnatvEna vikhyAsyanti|

Ver Capítulo Copiar




मत्ती 5:9
31 Referencias Cruzadas  

tatra ya.h sataamasataa ncopari prabhaakaram udaayayati, tathaa dhaarmmikaanaamadhaarmmikaanaa ncopari niira.m var.sayati taad.r"so yo yu.smaaka.m svargastha.h pitaa, yuuya.m tasyaiva santaanaa bhavi.syatha|


tasmaat yu.smaaka.m svargastha.h pitaa yathaa puur.no bhavati, yuuyamapi taad.r"saa bhavata|


te puna rna mriyante kintu "sma"saanaadutthaapitaa.h santa ii"svarasya santaanaa.h svargiiyaduutaanaa.m sad.r"saa"sca bhavanti|


ato yuuya.m ripu.svapi priiyadhva.m, parahita.m kuruta ca; puna.h praaptyaa"saa.m tyaktvaa .r.namarpayata, tathaa k.rte yu.smaaka.m mahaaphala.m bhavi.syati, yuuya nca sarvvapradhaanasya santaanaa iti khyaati.m praapsyatha, yato yu.smaaka.m pitaa k.rtaghnaanaa.m durv.tattaanaa nca hitamaacarati|


tatpare .ahani te.saam ubhayo rjanayo rvaakkalaha upasthite sati muusaa.h samiipa.m gatvaa tayo rmelana.m karttu.m mati.m k.rtvaa kathayaamaasa, he mahaa"sayau yuvaa.m bhraatarau parasparam anyaaya.m kuta.h kurutha.h?


yadi bhavitu.m "sakyate tarhi yathaa"sakti sarvvalokai.h saha nirvvirodhena kaala.m yaapayata|


yato yaavanto lokaa ii"svarasyaatmanaak.r.syante te sarvva ii"svarasya santaanaa bhavanti|


apara nca vayam ii"svarasya santaanaa etasmin pavitra aatmaa svayam asmaakam aatmaabhi.h saarddha.m pramaa.na.m dadaati|


yata.h praa.niga.na ii"svarasya santaanaanaa.m vibhavapraaptim aakaa"nk.san nitaantam apek.sate|


ki ncaiko bhraataa bhraatraanyena kimavi"svaasinaa.m vicaarakaa.naa.m saak.saad vivadate? ya.smanmadhye vivaadaa vidyanta etadapi yu.smaaka.m do.sa.h|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


ato vaya.m khrii.s.tasya vinimayena dautya.m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu.smaan yaayaacyate tata.h khrii.s.tasya vinimayena vaya.m yu.smaan praarthayaamahe yuuyamii"svare.na sandhatta|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


he ivadiye he suntukhi yuvaa.m prabhau ekabhaave bhavatam etad aha.m praarthaye|


yuuyam ekaikasyaacara.na.m sahadhva.m yena ca yasya kimapyaparaadhyate tasya ta.m do.sa.m sa k.samataa.m, khrii.s.to yu.smaaka.m do.saan yadvad k.samitavaan yuuyamapi tadvat kurudhva.m|


apara nca sarvvai.h saartham eेkyabhaava.m yacca vinaa parame"svarasya dar"sana.m kenaapi na lapsyate tat pavitratva.m ce.s.tadhva.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos