Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

46 ye yu.smaasu prema kurvvanti, yuuya.m yadi kevala.m tevveva prema kurutha, tarhi yu.smaaka.m ki.m phala.m bhavi.syati? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

46 ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 যে যুষ্মাসু প্ৰেম কুৰ্ৱ্ৱন্তি, যূযং যদি কেৱলং তেৱ্ৱেৱ প্ৰেম কুৰুথ, তৰ্হি যুষ্মাকং কিং ফলং ভৱিষ্যতি? চণ্ডালা অপি তাদৃশং কিং ন কুৰ্ৱ্ৱন্তি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 যে যুষ্মাসু প্রেম কুর্ৱ্ৱন্তি, যূযং যদি কেৱলং তেৱ্ৱেৱ প্রেম কুরুথ, তর্হি যুষ্মাকং কিং ফলং ভৱিষ্যতি? চণ্ডালা অপি তাদৃশং কিং ন কুর্ৱ্ৱন্তি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 ယေ ယုၐ္မာသု ပြေမ ကုရွွန္တိ, ယူယံ ယဒိ ကေဝလံ တေဝွေဝ ပြေမ ကုရုထ, တရှိ ယုၐ္မာကံ ကိံ ဖလံ ဘဝိၐျတိ? စဏ္ဍာလာ အပိ တာဒၖၑံ ကိံ န ကုရွွန္တိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEva prEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlA api tAdRzaM kiM na kurvvanti?

Ver Capítulo Copiar




मत्ती 5:46
19 Referencias Cruzadas  

manujasuta aagatya bhuktavaan piitavaa.m"sca, tena lokaa vadanti, pa"syata e.sa bhoktaa madyapaataa ca.n.daalapaapinaa.m bandha"sca, kintu j naanino j naanavyavahaara.m nirdo.sa.m jaananti|


tena sa yadi tayo rvaakya.m na maanyate, tarhi samaaja.m tajj naapaya, kintu yadi samaajasyaapi vaakya.m na maanyate,tarhi sa tava samiipe devapuujaka_iva ca.n.daala_iva ca bhavi.syati|


apara.m yuuya.m yadi kevala.m sviiyabhraat.rtvena namata, tarhi ki.m mahat karmma kurutha? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


saavadhaanaa bhavata, manujaan dar"sayitu.m te.saa.m gocare dharmmakarmma maa kuruta, tathaa k.rte yu.smaaka.m svargasthapitu.h sakaa"saat ki ncana phala.m na praapsyatha|


anantara.m yii"sau tasya g.rhe bhoktum upavi.s.te bahava.h karama ncaayina.h paapina"sca tena tacchi.syai"sca sahopavivi"su.h, yato bahavastatpa"scaadaajagmu.h|


tadaa sa karama ncaayibhi.h paapibhi"sca saha khaadati, tad d.r.s.tvaadhyaapakaa.h phiruu"sina"sca tasya "si.syaanuucu.h karama ncaayibhi.h paapibhi"sca sahaaya.m kuto bhu.mkte pivati ca?


tadaa karasa ncaayina.h paapina"sca lokaa upade"skathaa.m "srotu.m yii"so.h samiipam aagacchan|


kintu sa karasa ncaayi duure ti.s.than svarga.m dra.s.tu.m necchan vak.sasi karaaghaata.m kurvvan he ii"svara paapi.s.tha.m maa.m dayasva, ittha.m praarthayaamaasa|


sakkeyanaamaa karasa ncaayinaa.m pradhaano dhanavaaneko


tad d.r.s.tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du.s.talokag.rha.m gacchati|


tata.h para.m karasa ncaayino majjanaartham aagatya papracchu.h he guro ki.m karttavyamasmaabhi.h?


anantara.m levi rnijag.rhe tadartha.m mahaabhojya.m cakaara, tadaa tai.h sahaaneke karasa ncaayinastadanyalokaa"sca bhoktumupavivi"su.h|


tasmaat kaara.naat ca.n.daalaanaa.m paapilokaanaa nca sa"nge yuuya.m kuto bha.mgdhve pivatha ceti kathaa.m kathayitvaa phiruu"sino.adhyaapakaa"sca tasya "si.syai.h saha vaagyuddha.m karttumaarebhire|


apara nca sarvve lokaa.h karama ncaayina"sca tasya vaakyaani "srutvaa yohanaa majjanena majjitaa.h parame"svara.m nirdo.sa.m menire|


tata.h para.m maanavasuta aagatyaakhaadadapiva nca tasmaad yuuya.m vadatha, khaadaka.h suraapa"scaa.n.daalapaapinaa.m bandhureko jano d.r"syataam|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos