मत्ती 5:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script29 tasmaat tava dak.si.na.m netra.m yadi tvaa.m baadhate, tarhi tannetram utpaa.tya duure nik.sipa, yasmaat tava sarvvavapu.so narake nik.sepaat tavaikaa"ngasya naa"so vara.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari29 तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script29 তস্মাৎ তৱ দক্ষিণং নেত্ৰং যদি ৎৱাং বাধতে, তৰ্হি তন্নেত্ৰম্ উৎপাট্য দূৰে নিক্ষিপ, যস্মাৎ তৱ সৰ্ৱ্ৱৱপুষো নৰকে নিক্ষেপাৎ তৱৈকাঙ্গস্য নাশো ৱৰং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script29 তস্মাৎ তৱ দক্ষিণং নেত্রং যদি ৎৱাং বাধতে, তর্হি তন্নেত্রম্ উৎপাট্য দূরে নিক্ষিপ, যস্মাৎ তৱ সর্ৱ্ৱৱপুষো নরকে নিক্ষেপাৎ তৱৈকাঙ্গস্য নাশো ৱরং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script29 တသ္မာတ် တဝ ဒက္ၐိဏံ နေတြံ ယဒိ တွာံ ဗာဓတေ, တရှိ တန္နေတြမ် ဥတ္ပာဋျ ဒူရေ နိက္ၐိပ, ယသ္မာတ် တဝ သရွွဝပုၐော နရကေ နိက္ၐေပါတ် တဝဲကာင်္ဂသျ နာၑော ဝရံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script29 tasmAt tava dakSiNaM nEtraM yadi tvAM bAdhatE, tarhi tannEtram utpATya dUrE nikSipa, yasmAt tava sarvvavapuSO narakE nikSEpAt tavaikAggasya nAzO varaM| Ver Capítulo |
kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|