Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yadaa manujaa mama naamak.rte yu.smaan nindanti taa.dayanti m.r.saa naanaadurvvaakyaani vadanti ca, tadaa yuya.m dhanyaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যদা মনুজা মম নামকৃতে যুষ্মান্ নিন্দন্তি তাডযন্তি মৃষা নানাদুৰ্ৱ্ৱাক্যানি ৱদন্তি চ, তদা যুযং ধন্যাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যদা মনুজা মম নামকৃতে যুষ্মান্ নিন্দন্তি তাডযন্তি মৃষা নানাদুর্ৱ্ৱাক্যানি ৱদন্তি চ, তদা যুযং ধন্যাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယဒါ မနုဇာ မမ နာမကၖတေ ယုၐ္မာန် နိန္ဒန္တိ တာဍယန္တိ မၖၐာ နာနာဒုရွွာကျာနိ ဝဒန္တိ စ, တဒါ ယုယံ ဓနျား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|

Ver Capítulo Copiar




मत्ती 5:11
32 Referencias Cruzadas  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


ya.h svapraa.naanavati, sa taan haarayi.syate, yastu matk.rte svapraa.naan haarayati, sa taanavati|


anyacca ya.h ka"scit mama naamakaara.naat g.rha.m vaa bhraatara.m vaa bhaginii.m vaa pitara.m vaa maatara.m vaa jaayaa.m vaa baalaka.m vaa bhuumi.m parityajati, sa te.saa.m "satagu.na.m lapsyate, anantaayumo.adhikaaritva nca praapsyati|


tadaanii.m lokaa du.hkha.m bhojayitu.m yu.smaan parakare.su samarpayi.syanti hani.syanti ca, tathaa mama naamakaara.naad yuuya.m sarvvade"siiyamanujaanaa.m samiipe gh.r.naarhaa bhavi.syatha|


tadaa paanthaa nija"siro laa.dayitvaa ta.m nindanto jagadu.h,


mama naamaheto.h sarvve.saa.m savidhe yuuya.m jugupsitaa bhavi.syatha, kintu ya.h ka"scit "se.saparyyanta.m dhairyyam aalambi.syate saeva paritraasyate|


kintu yuuyam aatmaarthe saavadhaanaasti.s.thata, yato lokaa raajasabhaayaa.m yu.smaan samarpayi.syanti, tathaa bhajanag.rhe prahari.syanti; yuuya.m madarthe de"saadhipaan bhuupaa.m"sca prati saak.syadaanaaya te.saa.m sammukhe upasthaapayi.syadhve|


kutracit kle"se upadrave vaa samupasthite tadaiva vighna.m praapnuvanti taeva uptabiijapaa.saa.nabhuumisvaruupaa.h|


yato ya.h ka"scit svapraa.na.m rak.situmicchati sa ta.m haarayi.syati, kintu ya.h ka"scin madartha.m susa.mvaadaartha nca praa.na.m haarayati sa ta.m rak.si.syati|


kintu sarvvaasaametaasaa.m gha.tanaanaa.m puurvva.m lokaa yu.smaan dh.rtvaa taa.dayi.syanti, bhajanaalaye kaaraayaa nca samarpayi.syanti mama naamakaara.naad yu.smaan bhuupaanaa.m "saasakaanaa nca sammukha.m ne.syanti ca|


mama naamna.h kaara.naat sarvvai rmanu.syai ryuuyam .rtiiyi.syadhve|


yadaa lokaa manu.syasuuno rnaamaheto ryu.smaan .rृtiiyi.syante p.rthak k.rtvaa nindi.syanti, adhamaaniva yu.smaan svasamiipaad duuriikari.syanti ca tadaa yuuya.m dhanyaa.h|


yato ya.h ka"scit svapraa.naan rirak.si.sati sa taan haarayi.syati, ya.h ka"scin madartha.m praa.naan haarayi.syati sa taan rak.si.syati|


kintu te mama naamakaara.naad yu.smaan prati taad.r"sa.m vyavahari.syanti yato yo maa.m preritavaan ta.m te na jaananti|


tadaa te ta.m tirask.rtya vyaaharan tva.m tasya "si.syo vaya.m muusaa.h "si.syaa.h|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


kintu likhitam aaste, yathaa, vaya.m tava nimitta.m smo m.rtyuvaktre.akhila.m dina.m| balirdeyo yathaa me.so vaya.m ga.nyaamahe tathaa|


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


yii"so rjiivana.m yad asmaaka.m marttyadehe prakaa"seta tadartha.m jiivanto vaya.m yii"so.h k.rte nitya.m m.rtyau samarpyaamahe|


yato yena yu.smaabhi.h khrii.s.te kevalavi"svaasa.h kriyate tannahi kintu tasya k.rte kle"so.api sahyate taad.r"so vara.h khrii.s.tasyaanurodhaad yu.smaabhi.h praapi,


nindito .api san sa pratinindaa.m na k.rtavaan du.hkha.m sahamaano .api na bhartsitavaan kintu yathaarthavicaarayitu.h samiipe sva.m samarpitavaan|


yadi khrii.s.tasya naamahetunaa yu.smaaka.m nindaa bhavati tarhi yuuya.m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu.smaasvadhiti.s.thati te.saa.m madhye sa nindyate kintu yu.smanmadhye pra"sa.msyate|


apara.m tva.m titik.saa.m vidadhaasi mama naamaartha.m bahu so.dhavaanasi tathaapi na paryyaklaamyastadapi jaanaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos