Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 4:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনন্তৰং ভজনভৱনে সমুপদিশন্ ৰাজ্যস্য সুসংৱাদং প্ৰচাৰযন্ মনুজানাং সৰ্ৱ্ৱপ্ৰকাৰান্ ৰোগান্ সৰ্ৱ্ৱপ্ৰকাৰপীডাশ্চ শমযন্ যীশুঃ কৃৎস্নং গালীল্দেশং ভ্ৰমিতুম্ আৰভত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনন্তরং ভজনভৱনে সমুপদিশন্ রাজ্যস্য সুসংৱাদং প্রচারযন্ মনুজানাং সর্ৱ্ৱপ্রকারান্ রোগান্ সর্ৱ্ৱপ্রকারপীডাশ্চ শমযন্ যীশুঃ কৃৎস্নং গালীল্দেশং ভ্রমিতুম্ আরভত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနန္တရံ ဘဇနဘဝနေ သမုပဒိၑန် ရာဇျသျ သုသံဝါဒံ ပြစာရယန် မနုဇာနာံ သရွွပြကာရာန် ရောဂါန် သရွွပြကာရပီဍာၑ္စ ၑမယန် ယီၑုး ကၖတ္သ္နံ ဂါလီလ္ဒေၑံ ဘြမိတုမ် အာရဘတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|

Ver Capítulo Copiar




मत्ती 4:23
46 Referencias Cruzadas  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


anantara.m sa tatsthaanaat prasthaaya te.saa.m bhajanabhavana.m pravi.s.tavaan, tadaaniim eka.h "su.skakaraamayavaan upasthitavaan|


maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


te vismaya.m gatvaa kathitavanta etasyaitaad.r"sa.m j naanam aa"scaryya.m karmma ca kasmaad ajaayata?


tadaanii.m yii"su rbahiraagatya mahaanta.m jananivaha.m niriik.sya te.su kaaru.nika.h man te.saa.m pii.ditajanaan niraamayaan cakaara|


apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


tata.h para.m yii"suste.saa.m bhajanabhavana upadi"san raajyasya susa.mvaada.m pracaarayan lokaanaa.m yasya ya aamayo yaa ca pii.daasiit, taan "samayan "samaya.m"sca sarvvaa.ni nagaraa.ni graamaa.m"sca babhraama|


anantara.m yohani bandhanaalaye baddhe sati yii"su rgaaliilprade"samaagatya ii"svararaajyasya susa.mvaada.m pracaarayan kathayaamaasa,


tata.h para.m kapharnaahuumnaamaka.m nagaramupasthaaya sa vi"sraamadivase bhajanagraha.m pravi"sya samupadide"sa|


atha sa te.saa.m gaaliilprade"sasya sarvve.su bhajanag.rhe.su kathaa.h pracaarayaa ncakre bhuutaanatyaajaya nca|


yato.anekamanu.syaa.naamaarogyakara.naad vyaadhigrastaa.h sarvve ta.m spra.s.tu.m paraspara.m balena yatnavanta.h|


atha vi"sraamavaare sati sa bhajanag.rhe upade.s.tumaarabdhavaan tato.aneke lokaastatkathaa.m "srutvaa vismitya jagadu.h, asya manujasya iid.r"sii aa"scaryyakriyaa kasmaaj jaataa? tathaa svakaraabhyaam itthamadbhuta.m karmma karttaaुm etasmai katha.m j naana.m dattam?


atha sa caturdikstha graamaan bhramitvaa upadi.s.tavaan


tannagarasthaan rogi.na.h svasthaan kari.syatha, ii"svariiya.m raajya.m yu.smaakam antikam aagamat kathaametaa nca pracaarayi.syatha|


atha vi"sraamavaare bhajanagehe yii"surupadi"sati


yohana aagamanaparyyanata.m yu.smaaka.m samiipe vyavasthaabhavi.syadvaadinaa.m lekhanaani caasan tata.h prabh.rti ii"svararaajyasya susa.mvaada.h pracarati, ekaiko lokastanmadhya.m yatnena pravi"sati ca|


athaikadaa yii"su rmanidare susa.mvaada.m pracaarayan lokaanupadi"sati, etarhi pradhaanayaajakaa adhyaapakaa.h praa nca"sca tannika.tamaagatya papracchu.h


tadaa yii"suraatmaprabhaavaat punargaaliilprade"sa.m gatastadaa tatsukhyaati"scaturdi"sa.m vyaana"se|


apara nca ekadaa yii"surupadi"sati, etarhi gaaliilyihuudaaprade"sayo.h sarvvanagarebhyo yiruu"saalama"sca kiyanta.h phiruu"silokaa vyavasthaapakaa"sca samaagatya tadantike samupavivi"su.h, tasmin kaale lokaanaamaarogyakaara.naat prabho.h prabhaava.h pracakaa"se|


tata.h para.m sa tai.h saha parvvataadavaruhya upatyakaayaa.m tasthau tatastasya "si.syasa"ngho yihuudaade"saad yiruu"saalama"sca sora.h siidona"sca jaladhe rodhaso jananihaa"sca etya tasya kathaa"srava.naartha.m rogamuktyartha nca tasya samiipe tasthu.h|


anantaram anyavi"sraamavaare sa bhajanageha.m pravi"sya samupadi"sati| tadaa tatsthaane "su.skadak.si.nakara eka.h pumaan upatasthivaan|


tasmin da.n.de yii"suurogi.no mahaavyaadhimato du.s.tabhuutagrastaa.m"sca bahuun svasthaan k.rtvaa, anekaandhebhya"scak.su.m.si dattvaa pratyuvaaca,


yuvaa.m vrajatam andhaa netraa.ni kha njaa"scara.naani ca praapnuvanti, ku.s.thina.h pari.skriyante, badhiraa.h "srava.naani m.rtaa"sca jiivanaani praapnuvanti, daridraa.naa.m samiipe.su susa.mvaada.h pracaaryyate, ya.m prati vighnasvaruupoha.m na bhavaami sa dhanya.h,


apara nca yii"su rdvaada"sabhi.h "si.syai.h saarddha.m naanaanagare.su naanaagraame.su ca gacchan i"svariiyaraajatvasya susa.mvaada.m pracaarayitu.m praarebhe|


pa"scaal lokaastad viditvaa tasya pa"scaad yayu.h; tata.h sa taan nayan ii"svariiyaraajyasya prasa"ngamuktavaan, ye.saa.m cikitsayaa prayojanam aasiit taan svasthaan cakaara ca|


tadaa yii"suruvaaca, m.rtaa m.rtaan "sma"saane sthaapayantu kintu tva.m gatve"svariiyaraajyasya kathaa.m pracaaraya|


san pratyuktavaan sarvvalokaanaa.m samak.sa.m kathaamakathaya.m gupta.m kaamapi kathaa.m na kathayitvaa yat sthaana.m yihuudiiyaa.h satata.m gacchanti tatra bhajanagehe mandire caa"sik.saya.m|


yadaa kapharnaahuum puryyaa.m bhajanagehe upaadi"sat tadaa kathaa etaa akathayat|


tata.h para.m yihuudiiyalokaasta.m hantu.m samaihanta tasmaad yii"su ryihuudaaprade"se paryya.titu.m necchan gaaliil prade"se paryya.titu.m praarabhata|


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


paula.h prativi"sraamavaara.m bhajanabhavana.m gatvaa vicaara.m k.rtvaa yihuudiiyaan anyade"siiyaa.m"sca prav.rtti.m graahitavaan|


adhunaa pa"syata ye.saa.m samiipe.aham ii"svariiyaraajyasya susa.mvaada.m pracaaryya bhrama.na.m k.rtavaan etaad.r"saa yuuya.m mama vadana.m puna rdra.s.tu.m na praapsyatha etadapyaha.m jaanaami|


nirvighnam ati"sayani.hk.sobham ii"svariiyaraajatvasya kathaa.m pracaarayan prabhau yii"sau khrii.s.te kathaa.h samupaadi"sat| iti||


yadi vaa preritaa na bhavanti tadaa katha.m pracaarayi.syanti? yaad.r"sa.m likhitam aaste, yathaa, maa"ngalika.m susa.mvaada.m dadatyaaniiya ye naraa.h| pracaarayanti "saante"sca susa.mvaada.m janaastu ye| te.saa.m cara.napadmaani kiid.rk "sobhaanvitaani hi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos