मत्ती 3:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 parame"sasya panthaana.m pari.skuruta sarvvata.h| tasya raajapathaa.m"scaiva samiikuruta sarvvathaa| ityetat praantare vaakya.m vadata.h kasyacid rava.h|| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥ Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 পৰমেশস্য পন্থানং পৰিষ্কুৰুত সৰ্ৱ্ৱতঃ| তস্য ৰাজপথাংশ্চৈৱ সমীকুৰুত সৰ্ৱ্ৱথা| ইত্যেতৎ প্ৰান্তৰে ৱাক্যং ৱদতঃ কস্যচিদ্ ৰৱঃ|| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 পরমেশস্য পন্থানং পরিষ্কুরুত সর্ৱ্ৱতঃ| তস্য রাজপথাংশ্চৈৱ সমীকুরুত সর্ৱ্ৱথা| ইত্যেতৎ প্রান্তরে ৱাক্যং ৱদতঃ কস্যচিদ্ রৱঃ|| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ပရမေၑသျ ပန္ထာနံ ပရိၐ္ကုရုတ သရွွတး၊ တသျ ရာဇပထာံၑ္စဲဝ သမီကုရုတ သရွွထာ၊ ဣတျေတတ် ပြာန္တရေ ဝါကျံ ဝဒတး ကသျစိဒ် ရဝး။ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH|| Ver Capítulo |