Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 27:63 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

63 he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

63 हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

63 হে মহেচ্ছ স প্ৰতাৰকো জীৱন অকথযৎ, দিনত্ৰযাৎ পৰং শ্মশানাদুত্থাস্যামি তদ্ৱাক্যং স্মৰামো ৱযং;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

63 হে মহেচ্ছ স প্রতারকো জীৱন অকথযৎ, দিনত্রযাৎ পরং শ্মশানাদুত্থাস্যামি তদ্ৱাক্যং স্মরামো ৱযং;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

63 ဟေ မဟေစ္ဆ သ ပြတာရကော ဇီဝန အကထယတ်, ဒိနတြယာတ် ပရံ ၑ္မၑာနာဒုတ္ထာသျာမိ တဒွါကျံ သ္မရာမော ဝယံ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

63 hE mahEccha sa pratArakO jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmO vayaM;

Ver Capítulo Copiar




मत्ती 27:63
18 Referencias Cruzadas  

anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


kintu t.rtiiye.ahi्na ma utthaapi.syate, tena te bh.r"sa.m du.hkhitaa babhuuva.h|


te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


"se.se dvau m.r.saasaak.si.naavaagatya jagadatu.h, pumaanayamakathayat, ahamii"svaramandira.m bha.mktvaa dinatrayamadhye tannirmmaatu.m "saknomi|


tasmaat t.rtiiyadina.m yaavat tat "sma"saana.m rak.situmaadi"satu, nocet tacchi.syaa yaaminyaamaagatya ta.m h.rtvaa lokaan vadi.syanti, sa "sma"saanaadudati.s.that, tathaa sati prathamabhraante.h "se.siiyabhraanti rmahatii bhavi.syati|


so.atra naasti, yathaavadat tathotthitavaan; etat prabho.h "sayanasthaana.m pa"syata|


te tamupahasya ka"sayaa prah.rtya tadvapu.si ni.s.thiiva.m nik.sipya ta.m hani.syanti, tata.h sa t.rtiiyadine protthaasyati|


manu.syaputre.naava"sya.m bahavo yaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sa nindita.h san ghaatayi.syate t.rtiiyadine utthaasyati ca, yii"su.h "si.syaanupade.s.tumaarabhya kathaamimaa.m spa.s.tamaaca.s.ta|


apara nca sa "si.syaanupadi"san babhaa.se, naraputro narahaste.su samarpayi.syate te ca ta.m hani.syanti taistasmin hate t.rtiiyadine sa utthaasyatiiti|


anantara.m sa dvaada"sa"si.syaanaahuuya babhaa.se, pa"syata vaya.m yiruu"saalamnagara.m yaama.h, tasmaat manu.syaputre bhavi.syadvaadibhirukta.m yadasti tadanuruupa.m ta.m prati gha.ti.syate;


kintu t.rtiiyadine sa "sma"saanaad utthaasyati|


svamabhi.sikta.m raajaana.m vadanta.m kaimararaajaaya karadaana.m ni.sedhanta.m raajyaviparyyaya.m kurttu.m pravarttamaanam ena praaptaa vaya.m|


sa punaruvaaca, manu.syaputre.na vahuyaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sovaj naaya hantavya.h kintu t.rtiiyadivase "sma"saanaat tenotthaatavyam|


tato yii"sustaanavocad yu.smaabhire tasmin mandire naa"site dinatrayamadhye.aha.m tad utthaapayi.syaami|


tato lokaanaa.m madhye tasmin naanaavidhaa vivaadaa bhavitum aarabdhavanta.h| kecid avocan sa uttama.h puru.sa.h kecid avocan na tathaa vara.m lokaanaa.m bhrama.m janayati|


tata.h phiruu"sina.h praavocan yuuyamapi kimabhraami.s.ta?


maanaapamaanayorakhyaatisukhyaatyo rbhaagitvam etai.h sarvvairii"svarasya pra"sa.msyaan paricaarakaan svaan prakaa"sayaama.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos