Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 27:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tato.adhipatiravaadiit, kuta.h? ki.m tenaaparaaddha.m? kintu te punarucai rjagadu.h, sa kru"sena vidhyataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 ततोऽधिपतिरवादीत्, कुतः? किं तेनापराद्धं? किन्तु ते पुनरुचै र्जगदुः, स क्रुशेन विध्यतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ততোঽধিপতিৰৱাদীৎ, কুতঃ? কিং তেনাপৰাদ্ধং? কিন্তু তে পুনৰুচৈ ৰ্জগদুঃ, স ক্ৰুশেন ৱিধ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ততোঽধিপতিরৱাদীৎ, কুতঃ? কিং তেনাপরাদ্ধং? কিন্তু তে পুনরুচৈ র্জগদুঃ, স ক্রুশেন ৱিধ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တတော'ဓိပတိရဝါဒီတ်, ကုတး? ကိံ တေနာပရာဒ္ဓံ? ကိန္တု တေ ပုနရုစဲ ရ္ဇဂဒုး, သ ကြုၑေန ဝိဓျတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tatO'dhipatiravAdIt, kutaH? kiM tEnAparAddhaM? kintu tE punarucai rjagaduH, sa kruzEna vidhyatAM|

Ver Capítulo Copiar




मत्ती 27:23
16 Referencias Cruzadas  

tadaa piilaata.h papraccha, tarhi ya.m khrii.s.ta.m vadanti, ta.m yii"su.m ki.m kari.syaami? sarvve kathayaamaasu.h, sa kru"sena vidhyataa.m|


tadaa nijavaakyamagraahyamabhuut, kalaha"scaapyabhuut, piilaata iti vilokya lokaanaa.m samak.sa.m toyamaadaaya karau prak.saalyaavocat, etasya dhaarmmikamanu.syasya "so.nitapaate nirdo.so.aha.m, yu.smaabhireva tad budhyataa.m|


tadaa piilaata.h pradhaanayaajakaadilokaan jagaad, ahametasya kamapyaparaadha.m naaptavaan|


praa.nahananasya kamapi hetum apraapyaapi piilaatasya nika.te tasya vadha.m praarthayanta|


tasmaad atiiva bhinnavaakyatve sati te paula.m kha.n.da.m kha.n.da.m kari.syantiityaa"sa"nkayaa sahasrasenaapati.h senaaga.na.m tatsthaana.m yaatu.m sabhaato balaat paula.m dh.rtvaa durga.m neta ncaaj naapayat|


tadaa te proccai.h "sabda.m k.rtvaa kar.ne.sva"ngulii rnidhaaya ekacittiibhuuya tam aakraman|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos