मत्ती 26:73 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script73 k.sa.naat para.m ti.s.thanto janaa etya pitaram avadan, tvamava"sya.m te.saameka iti tvaduccaara.nameva dyotayati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari73 क्षणात् परं तिष्ठन्तो जना एत्य पितरम् अवदन्, त्वमवश्यं तेषामेक इति त्वदुच्चारणमेव द्योतयति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script73 ক্ষণাৎ পৰং তিষ্ঠন্তো জনা এত্য পিতৰম্ অৱদন্, ৎৱমৱশ্যং তেষামেক ইতি ৎৱদুচ্চাৰণমেৱ দ্যোতযতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script73 ক্ষণাৎ পরং তিষ্ঠন্তো জনা এত্য পিতরম্ অৱদন্, ৎৱমৱশ্যং তেষামেক ইতি ৎৱদুচ্চারণমেৱ দ্যোতযতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script73 က္ၐဏာတ် ပရံ တိၐ္ဌန္တော ဇနာ ဧတျ ပိတရမ် အဝဒန်, တွမဝၑျံ တေၐာမေက ဣတိ တွဒုစ္စာရဏမေဝ ဒျောတယတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script73 kSaNAt paraM tiSThantO janA Etya pitaram avadan, tvamavazyaM tESAmEka iti tvaduccAraNamEva dyOtayati| Ver Capítulo |