Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 26:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 tadaa yihuudaanaamaa yo janasta.m parakare.su samarpayi.syati, sa uktavaan, he guro, sa kimaha.m? tata.h sa pratyuktavaan, tvayaa satya.m gaditam|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा यिहूदानामा यो जनस्तं परकरेषु समर्पयिष्यति, स उक्तवान्, हे गुरो, स किमहं? ततः स प्रत्युक्तवान्, त्वया सत्यं गदितम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা যিহূদানামা যো জনস্তং পৰকৰেষু সমৰ্পযিষ্যতি, স উক্তৱান্, হে গুৰো, স কিমহং? ততঃ স প্ৰত্যুক্তৱান্, ৎৱযা সত্যং গদিতম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা যিহূদানামা যো জনস্তং পরকরেষু সমর্পযিষ্যতি, স উক্তৱান্, হে গুরো, স কিমহং? ততঃ স প্রত্যুক্তৱান্, ৎৱযা সত্যং গদিতম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ ယိဟူဒါနာမာ ယော ဇနသ္တံ ပရကရေၐု သမရ္ပယိၐျတိ, သ ဥက္တဝါန်, ဟေ ဂုရော, သ ကိမဟံ? တတး သ ပြတျုက္တဝါန်, တွယာ သတျံ ဂဒိတမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA yihUdAnAmA yO janastaM parakarESu samarpayiSyati, sa uktavAn, hE gurO, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|

Ver Capítulo Copiar




मत्ती 26:25
11 Referencias Cruzadas  

ha.t.the namaskaara.m gururiti sambodhana ncaitaani sarvvaa.ni vaa nchanti|


kintu yuuya.m gurava iti sambodhaniiyaa maa bhavata, yato yu.smaakam eka.h khrii.s.taeva guru


tato dvaada"sa"si.syaa.naam ii.skariyotiiyayihuudaanaamaka eka.h "si.sya.h pradhaanayaajakaanaamantika.m gatvaa kathitavaan,


tadaa sa sapadi yii"sumupaagatya he guro, pra.namaamiityuktvaa ta.m cucumbe|


yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


anantara.m yii"sau tadadhipate.h sammukha upati.s.thati sa ta.m papraccha, tva.m ki.m yihuudiiyaanaa.m raajaa? tadaa yii"sustamavadat, tva.m satyamuktavaan|


tataste papracchu.h, rtiha tvamii"svarasya putra.h? sa kathayaamaasa, yuuya.m yathaartha.m vadatha sa evaaha.m|


tadaa piilaata.h kathitavaan, tarhi tva.m raajaa bhavasi? yii"su.h pratyuktavaan tva.m satya.m kathayasi, raajaaha.m bhavaami; satyataayaa.m saak.sya.m daatu.m jani.m g.rhiitvaa jagatyasmin avatiir.navaan, tasmaat satyadharmmapak.sapaatino mama kathaa.m "s.r.nvanti|


etarhi "si.syaa.h saadhayitvaa ta.m vyaahaar.su.h he guro bhavaan ki ncid bhuuktaa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos