Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 25:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 anantara.m vare vilambite taa.h sarvvaa nidraavi.s.taa nidraa.m jagmu.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 अनन्तरं वरे विलम्बिते ताः सर्व्वा निद्राविष्टा निद्रां जग्मुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অনন্তৰং ৱৰে ৱিলম্বিতে তাঃ সৰ্ৱ্ৱা নিদ্ৰাৱিষ্টা নিদ্ৰাং জগ্মুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অনন্তরং ৱরে ৱিলম্বিতে তাঃ সর্ৱ্ৱা নিদ্রাৱিষ্টা নিদ্রাং জগ্মুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနန္တရံ ဝရေ ဝိလမ္ဗိတေ တား သရွွာ နိဒြာဝိၐ္ဋာ နိဒြာံ ဇဂ္မုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anantaraM varE vilambitE tAH sarvvA nidrAviSTA nidrAM jagmuH|

Ver Capítulo Copiar




मत्ती 25:5
23 Referencias Cruzadas  

kintu prabhuraagantu.m vilambata iti manasi cintayitvaa yo du.s.to daaso


tadanantara.m bahutithe kaale gate te.saa.m daasaanaa.m prabhuraagatya tairdaasai.h sama.m ga.nayaa ncakaara|


kintu sudhiya.h pradiipaan paatre.na taila nca jag.rhu.h|


anantaram arddharaatre pa"syata vara aagacchati, ta.m saak.saat karttu.m bahiryaateti janaravaat


tata.h sa "si.syaanupetya taan nidrato niriik.sya pitaraaya kathayaamaasa, yuuya.m mayaa saaka.m da.n.damekamapi jaagaritu.m naa"sankuta?


sa punaretya taan nidrato dadar"sa, yataste.saa.m netraa.ni nidrayaa puur.naanyaasan|


tadaanii.m ye ye lokaa.h sikhariyamapaik.santa te madhyemandira.m tasya bahuvilambaad aa"scaryya.m menire|


kintu prabhurvilambenaagami.syati, iti vicintya sa daaso yadi tadanyadaasiidaasaan praharttum bhoktu.m paatu.m maditu nca praarabhate,


yu.smaanaha.m vadaami tvarayaa pari.skari.syati, kintu yadaa manu.syaputra aagami.syati tadaa p.rthivyaa.m kimiid.r"sa.m vi"svaasa.m praapsyati?


atha lokaanaa.m saak.saat sa imaa.m d.r.s.taantakathaa.m vaktumaarebhe, ka"scid draak.saak.setra.m k.rtvaa tat k.setra.m k.r.siivalaanaa.m haste.su samarpya bahukaalaartha.m duurade"sa.m jagaama|


pratyayiibhavanakaale.asmaaka.m paritraa.nasya saamiipyaad idaanii.m tasya saamiipyam avyavahita.m; ata.h samaya.m vivicyaasmaabhi.h saampratam ava"syameva nidraato jaagarttavya.m|


etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


kintu yad yu.smaaka.m vidyate tat mamaagamana.m yaavad dhaarayata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos