Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 25:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 yato k.sudhitaaya mahyamaahaara.m naadatta, pipaasitaaya mahya.m peya.m naadatta,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

42 यतो क्षुधिताय मह्यमाहारं नादत्त, पिपासिताय मह्यं पेयं नादत्त,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যতো ক্ষুধিতায মহ্যমাহাৰং নাদত্ত, পিপাসিতায মহ্যং পেযং নাদত্ত,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যতো ক্ষুধিতায মহ্যমাহারং নাদত্ত, পিপাসিতায মহ্যং পেযং নাদত্ত,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယတော က္ၐုဓိတာယ မဟျမာဟာရံ နာဒတ္တ, ပိပါသိတာယ မဟျံ ပေယံ နာဒတ္တ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yatO kSudhitAya mahyamAhAraM nAdatta, pipAsitAya mahyaM pEyaM nAdatta,

Ver Capítulo Copiar




मत्ती 25:42
15 Referencias Cruzadas  

ya.h ka"scit mama svapak.siiyo nahi sa vipak.siiya aaste, ya"sca mayaa saaka.m na sa.mg.rhlaati, sa vikirati|


yato bubhuk.sitaaya mahya.m bhojyam adatta, pipaasitaaya peyamadatta, vide"sina.m maa.m svasthaanamanayata,


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


vide"sina.m maa.m svasthaana.m naanayata, vasanahiina.m maa.m vasana.m na paryyadhaapayata, pii.dita.m kaaraastha nca maa.m viik.situ.m naagacchata|


san catvaari.m"sadahoraatraan anaahaarasti.s.than k.sudhito babhuuva|


yo jano mamaaj naa g.rhiitvaa taa aacarati saeva mayi priiyate; yo jana"sca mayi priiyate saeva mama pitu.h priyapaatra.m bhavi.syati, tathaahamapi tasmin priitvaa tasmai sva.m prakaa"sayi.syaami|


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


yadi ka"scid yii"sukhrii.s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|


tadaaniim ii"svaraanabhij nebhyo .asmatprabho ryii"sukhrii.s.tasya susa.mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita.m phala.m yii"sunaa daasyate;


ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos