Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 25:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

31 यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যদা মনুজসুতঃ পৱিত্ৰদূতান্ সঙ্গিনঃ কৃৎৱা নিজপ্ৰভাৱেনাগত্য নিজতেজোমযে সিংহাসনে নিৱেক্ষ্যতি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যদা মনুজসুতঃ পৱিত্রদূতান্ সঙ্গিনঃ কৃৎৱা নিজপ্রভাৱেনাগত্য নিজতেজোমযে সিংহাসনে নিৱেক্ষ্যতি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယဒါ မနုဇသုတး ပဝိတြဒူတာန် သင်္ဂိနး ကၖတွာ နိဇပြဘာဝေနာဂတျ နိဇတေဇောမယေ သိံဟာသနေ နိဝေက္ၐျတိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,

Ver Capítulo Copiar




मत्ती 25:31
24 Referencias Cruzadas  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


tato yii"su.h kathitavaan, yu.smaanaha.m tathya.m vadaami, yuuya.m mama pa"scaadvarttino jaataa iti kaara.naat naviinas.r.s.tikaale yadaa manujasuta.h sviiyai"scaryyasi.mhaasana upavek.syati, tadaa yuuyamapi dvaada"sasi.mhaasane.suupavi"sya israayeliiyadvaada"sava.m"saanaa.m vicaara.m kari.syatha|


anantaram arddharaatre pa"syata vara aagacchati, ta.m saak.saat karttu.m bahiryaateti janaravaat


yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


tadaa yii"susta.m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak.sii.napaar"sve samupavi"santa.m megha maaruhya samaayaanta nca manu.syaputra.m sandrak.syatha|


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


kintvita.h para.m manujasuta.h sarvva"saktimata ii"svarasya dak.si.ne paar"sve samupavek.syati|


puna rya.h ka"scin maa.m mama vaakya.m vaa lajjaaspada.m jaanaati manu.syaputro yadaa svasya pitu"sca pavitraa.naa.m duutaanaa nca tejobhi.h parive.s.tita aagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


anyaccaavaadiid yu.smaanaha.m yathaartha.m vadaami, ita.h para.m mocite meghadvaare tasmaanmanujasuununaa ii"svarasya duutaga.nam avarohantamaarohanta nca drak.syatha|


he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati|


aparamasmaaka.m prabhu ryii"sukhrii.s.ta.h svakiiyai.h sarvvai.h pavitralokai.h saarddha.m yadaagami.syati tadaa yuuya.m yathaasmaaka.m taatasye"svarasya sammukhe pavitratayaa nirdo.saa bhavi.syatha tathaa yu.smaaka.m manaa.msi sthiriikriyantaa.m|


yata.h prabhu.h si.mhanaadena pradhaanasvargaduutasyoccai.h "sabdene"svariiyatuuriivaadyena ca svaya.m svargaad avarok.syati tena khrii.s.taa"sritaa m.rtalokaa.h prathamam utthaasyaanti|


kintu putramuddi"sya tenokta.m, yathaa, "he ii"svara sadaa sthaayi tava si.mhaasana.m bhavet| yaathaarthyasya bhavedda.n.do raajada.n.dastvadiiyaka.h|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


aadamata.h saptama.h puru.so yo hanoka.h sa taanuddi"sya bhavi.syadvaakyamida.m kathitavaan, yathaa, pa"sya svakiiyapu.nyaanaam ayutai rve.s.tita.h prabhu.h|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos