Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 25:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 anantara.m ya ekaa.m po.talikaa.m labdhavaan, sa etya kathitavaan, he prabho, tvaa.m ka.thinanara.m j naatavaan, tvayaa yatra nopta.m, tatraiva k.rtyate, yatra ca na kiir.na.m, tatraiva sa.mg.rhyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অনন্তৰং য একাং পোটলিকাং লব্ধৱান্, স এত্য কথিতৱান্, হে প্ৰভো, ৎৱাং কঠিননৰং জ্ঞাতৱান্, ৎৱযা যত্ৰ নোপ্তং, তত্ৰৈৱ কৃত্যতে, যত্ৰ চ ন কীৰ্ণং, তত্ৰৈৱ সংগৃহ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অনন্তরং য একাং পোটলিকাং লব্ধৱান্, স এত্য কথিতৱান্, হে প্রভো, ৎৱাং কঠিননরং জ্ঞাতৱান্, ৎৱযা যত্র নোপ্তং, তত্রৈৱ কৃত্যতে, যত্র চ ন কীর্ণং, তত্রৈৱ সংগৃহ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အနန္တရံ ယ ဧကာံ ပေါဋလိကာံ လဗ္ဓဝါန်, သ ဧတျ ကထိတဝါန်, ဟေ ပြဘော, တွာံ ကဌိနနရံ ဇ္ဉာတဝါန်, တွယာ ယတြ နောပ္တံ, တတြဲဝ ကၖတျတေ, ယတြ စ န ကီရ္ဏံ, တတြဲဝ သံဂၖဟျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|

Ver Capítulo Copiar




मत्ती 25:24
18 Referencias Cruzadas  

aarabdhe tasmin ga.nane saarddhasahasramudraapuuritaanaa.m da"sasahasrapu.takaanaam eko.aghamar.nastatsamak.samaanaayi|


vaya.m k.rtsna.m dina.m taapakle"sau so.dhavanta.h, kintu pa"scaataayaa se janaa da.n.dadvayamaatra.m pari"sraantavantaste.asmaabhi.h samaanaa.m"saa.h k.rtaa.h|


atoha.m sa"sa"nka.h san gatvaa tava mudraa bhuumadhye sa.mgopya sthaapitavaan, pa"sya, tava yat tadeva g.rhaa.na|


tadaa tasya prabhu.h pratyavadat re du.s.taalasa daasa, yatraaha.m na vapaami, tatra chinadmi, yatra ca na kiraami, tatreva sa.mg.rhlaamiiti cedajaanaastarhi


ye janaa maa.m prabhu.m vadanti, te sarvve svargaraajya.m pravek.syanti tanna, kintu yo maanavo mama svargasthasya pituri.s.ta.m karmma karoti sa eva pravek.syati|


tata.h sa pitara.m pratyuvaaca, pa"sya tava kaa ncidapyaaj naa.m na vila.mghya bahuun vatsaraan aha.m tvaa.m seve tathaapi mitrai.h saarddham utsava.m karttu.m kadaapi chaagamekamapi mahya.m naadadaa.h;


yaatraakaale nijaan da"sadaasaan aahuuya da"sasvar.namudraa dattvaa mamaagamanaparyyanta.m vaa.nijya.m kurutetyaadide"sa|


apara nca mamaaj naanuruupa.m naacaritvaa kuto maa.m prabho prabho iti vadatha?


yata.h "saariirikabhaava ii"svarasya viruddha.h "satrutaabhaava eva sa ii"svarasya vyavasthaayaa adhiino na bhavati bhavitu nca na "saknoti|


he ii"svarasya pratipak.sa martya tva.m ka.h? etaad.r"sa.m maa.m kuta.h s.r.s.tavaan? iti kathaa.m s.r.s.tavastu sra.s.tre ki.m kathayi.syati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos