Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 25:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tadaa taasu kretu.m gataasu vara aajagaama, tato yaa.h sajjitaa aasan, taastena saaka.m vivaahiiya.m ve"sma pravivi"su.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 तदा तासु क्रेतुं गतासु वर आजगाम, ततो याः सज्जिता आसन्, तास्तेन साकं विवाहीयं वेश्म प्रविविशुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদা তাসু ক্ৰেতুং গতাসু ৱৰ আজগাম, ততো যাঃ সজ্জিতা আসন্, তাস্তেন সাকং ৱিৱাহীযং ৱেশ্ম প্ৰৱিৱিশুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদা তাসু ক্রেতুং গতাসু ৱর আজগাম, ততো যাঃ সজ্জিতা আসন্, তাস্তেন সাকং ৱিৱাহীযং ৱেশ্ম প্রৱিৱিশুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါ တာသု ကြေတုံ ဂတာသု ဝရ အာဇဂါမ, တတော ယား သဇ္ဇိတာ အာသန်, တာသ္တေန သာကံ ဝိဝါဟီယံ ဝေၑ္မ ပြဝိဝိၑုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadA tAsu krEtuM gatAsu vara AjagAma, tatO yAH sajjitA Asan, tAstEna sAkaM vivAhIyaM vEzma pravivizuH|

Ver Capítulo Copiar




मत्ती 25:10
21 Referencias Cruzadas  

yu.smaaka.m prabhu.h kasmin da.n.da aagami.syati, tad yu.smaabhi rnaavagamyate, tasmaat jaagrata.h santasti.s.thata|


kutra yaame stena aagami.syatiiti ced g.rhastho j naatum a"sak.syat, tarhi jaagaritvaa ta.m sandhi.m karttitum avaarayi.syat tad jaaniita|


yu.smaabhiravadhiiyataa.m, yato yu.smaabhi ryatra na budhyate, tatraiva da.n.de manujasuta aayaasyati|


anantaram arddharaatre pa"syata vara aagacchati, ta.m saak.saat karttu.m bahiryaateti janaravaat


ye janaa maa.m prabhu.m vadanti, te sarvve svargaraajya.m pravek.syanti tanna, kintu yo maanavo mama svargasthasya pituri.s.ta.m karmma karoti sa eva pravek.syati|


apara nca yuuya.m pradiipa.m jvaalayitvaa baddhaka.tayasti.s.thata;


g.rhapatinotthaaya dvaare ruddhe sati yadi yuuya.m bahi.h sthitvaa dvaaramaahatya vadatha, he prabho he prabho asmatkaara.naad dvaara.m mocayatu, tata.h sa iti prativak.syati, yuuya.m kutratyaa lokaa ityaha.m na jaanaami|


ya"sca pitaa tejovaasinaa.m pavitralokaanaam adhikaarasyaa.m"sitvaayaasmaan yogyaan k.rtavaan ta.m yad dhanya.m vadeta varam ena.m yaacaamahe|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


kiirttayaama.h stava.m tasya h.r.s.taa"scollaasitaa vaya.m| yanme.sa"saavakasyaiva vivaahasamayo .abhavat| vaagdattaa caabhavat tasmai yaa kanyaa saa susajjitaa|


etat saak.sya.m yo dadaati sa eva vakti satyam aha.m tuur.nam aagacchaami| tathaastu| prabho yii"soे, aagamyataa.m bhavataa|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos