Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 kutra yaame stena aagami.syatiiti ced g.rhastho j naatum a"sak.syat, tarhi jaagaritvaa ta.m sandhi.m karttitum avaarayi.syat tad jaaniita|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

43 कुत्र यामे स्तेन आगमिष्यतीति चेद् गृहस्थो ज्ञातुम् अशक्ष्यत्, तर्हि जागरित्वा तं सन्धिं कर्त्तितुम् अवारयिष्यत् तद् जानीत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 কুত্ৰ যামে স্তেন আগমিষ্যতীতি চেদ্ গৃহস্থো জ্ঞাতুম্ অশক্ষ্যৎ, তৰ্হি জাগৰিৎৱা তং সন্ধিং কৰ্ত্তিতুম্ অৱাৰযিষ্যৎ তদ্ জানীত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 কুত্র যামে স্তেন আগমিষ্যতীতি চেদ্ গৃহস্থো জ্ঞাতুম্ অশক্ষ্যৎ, তর্হি জাগরিৎৱা তং সন্ধিং কর্ত্তিতুম্ অৱারযিষ্যৎ তদ্ জানীত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ကုတြ ယာမေ သ္တေန အာဂမိၐျတီတိ စေဒ် ဂၖဟသ္ထော ဇ္ဉာတုမ် အၑက္ၐျတ်, တရှိ ဇာဂရိတွာ တံ သန္ဓိံ ကရ္တ္တိတုမ် အဝါရယိၐျတ် တဒ် ဇာနီတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|

Ver Capítulo Copiar




मत्ती 24:43
18 Referencias Cruzadas  

tadaa sa yaaminyaa"scaturthaprahare padbhyaa.m vrajan te.saamantika.m gatavaan|


tataste ta.m g.rhiitvaa tena k.setrapatinaa saaka.m vaagyuddha.m kurvvanta.h kathayaamaasu.h,


yu.smaaka.m prabhu.h kasmin da.n.da aagami.syati, tad yu.smaabhi rnaavagamyate, tasmaat jaagrata.h santasti.s.thata|


yu.smaabhiravadhiiyataa.m, yato yu.smaabhi ryatra na budhyate, tatraiva da.n.de manujasuta aayaasyati|


tadaa taasu kretu.m gataasu vara aajagaama, tato yaa.h sajjitaa aasan, taastena saaka.m vivaahiiya.m ve"sma pravivi"su.h|


ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|


g.rhapati.h saaya.mkaale ni"siithe vaa t.rtiiyayaame vaa praata.hkaale vaa kadaagami.syati tad yuuya.m na jaaniitha;


atha sammukhavaatavahanaat "si.syaa naava.m vaahayitvaa pari"sraantaa iti j naatvaa sa ni"saacaturthayaame sindhuupari padbhyaa.m vrajan te.saa.m samiipametya te.saamagre yaatum udyata.h|


yadi dvitiiye t.rtiiye vaa prahare samaagatya tathaiva pa"syati, tarhi taeva daasaa dhanyaa.h|


apara nca kasmin k.sa.ne cauraa aagami.syanti iti yadi g.rhapati rj naatu.m "saknoti tadaava"sya.m jaagran nijag.rhe sandhi.m karttayitu.m vaarayati yuuyametad vitta|


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


aparam ibribhaa.sayaa harmmagiddonaamakasthane te sa"ng.rhiitaa.h|


ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos