Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং সৰ্ৱ্ৱদেশীযলোকান্ প্ৰতিমাক্ষী ভৱিতুং ৰাজস্য শুভসমাচাৰঃ সৰ্ৱ্ৱজগতি প্ৰচাৰিষ্যতে, এতাদৃশি সতি যুগান্ত উপস্থাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং সর্ৱ্ৱদেশীযলোকান্ প্রতিমাক্ষী ভৱিতুং রাজস্য শুভসমাচারঃ সর্ৱ্ৱজগতি প্রচারিষ্যতে, এতাদৃশি সতি যুগান্ত উপস্থাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ သရွွဒေၑီယလောကာန် ပြတိမာက္ၐီ ဘဝိတုံ ရာဇသျ ၑုဘသမာစာရး သရွွဇဂတိ ပြစာရိၐျတေ, ဧတာဒၖၑိ သတိ ယုဂါန္တ ဥပသ္ထာသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|

Ver Capítulo Copiar




मत्ती 24:14
29 Referencias Cruzadas  

gatvaa gatvaa svargasya raajatva.m savidhamabhavat, etaa.m kathaa.m pracaarayata|


punaraha.m yu.smaan vadaami, medinyaa.m yu.smaaka.m yadi dvaavekavaakyiibhuuya ki ncit praarthayete, tarhi mama svargasthapitraa tat tayo.h k.rte sampanna.m bhavi.syati|


anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|


yuuya nca sa.mgraamasya ra.nasya caa.dambara.m "sro.syatha, avadhadvva.m tena ca ncalaa maa bhavata, etaanyava"sya.m gha.ti.syante, kintu tadaa yugaanto nahi|


anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


tata.h para.m yii"suste.saa.m bhajanabhavana upadi"san raajyasya susa.mvaada.m pracaarayan lokaanaa.m yasya ya aamayo yaa ca pii.daasiit, taan "samayan "samaya.m"sca sarvvaa.ni nagaraa.ni graamaa.m"sca babhraama|


"se.siibhavanaat puurvva.m sarvvaan de"siiyaan prati susa.mvaada.h pracaarayi.syate|


apara nca tasmin kaale raajyasya sarvve.saa.m lokaanaa.m naamaani lekhayitum agastakaisara aaj naapayaamaasa|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


tadaa "saitaan tamucca.m parvvata.m niitvaa nimi.saikamadhye jagata.h sarvvaraajyaani dar"sitavaan|


sa svanidhanadu.hkhabhogaat param anekapratyayak.sapramaa.nau.h sva.m sajiiva.m dar"sayitvaa


aagaabanaamaa te.saameka utthaaya aatmana.h "sik.sayaa sarvvade"se durbhik.sa.m bhavi.syatiiti j naapitavaan; tata.h klaudiyakaisarasyaadhikaare sati tat pratyak.sam abhavat|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


te.saamudde"sam apraapya ca yaasona.m katipayaan bhraat.r.m"sca dh.rtvaa nagaraadhipatiinaa.m nika.tamaaniiya proccai.h kathitavanto ye manu.syaa jagadudvaa.titavantaste .atraapyupasthitaa.h santi,


tenaasmaaka.m vaa.nijyasya sarvvathaa haane.h sambhavana.m kevalamiti nahi, aa"siyaade"sasthai rvaa sarvvajagatsthai rlokai.h puujyaa yaartimii mahaadevii tasyaa mandirasyaavaj naanasya tasyaa ai"svaryyasya naa"sasya ca sambhaavanaa vidyateे|


adhunaa pa"syata ye.saa.m samiipe.aham ii"svariiyaraajyasya susa.mvaada.m pracaaryya bhrama.na.m k.rtavaan etaad.r"saa yuuya.m mama vadana.m puna rdra.s.tu.m na praapsyatha etadapyaha.m jaanaami|


tarhyaha.m braviimi tai.h ki.m naa"sraavi? ava"syam a"sraavi, yasmaat te.saa.m "sabdo mahii.m vyaapnod vaakya nca nikhila.m jagat|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


saa yadvat k.rsna.m jagad abhigacchati tadvad yu.smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa.m "srutvaa satyaruupe.na j naatavantastadaarabhya yu.smaaka.m madhye.api phalati varddhate ca|


apara.m jagati svakiiyaadvitiiyaputrasya punaraanayanakaale tenokta.m, yathaa, "ii"svarasya sakalai rduutaire.sa eva pra.namyataa.m|"


vaya.m tu yasya bhaaviraajyasya kathaa.m kathayaama.h, tat ten divyaduutaanaam adhiiniik.rtamiti nahi|


anantaram aakaa"samadhyeno.d.diiyamaano .apara eko duuto mayaa d.r.s.ta.h so .anantakaaliiya.m susa.mvaada.m dhaarayati sa ca susa.mvaada.h sarvvajaatiiyaan sarvvava.m"siiyaan sarvvabhaa.saavaadina.h sarvvade"siiyaa.m"sca p.rthiviinivaasina.h prati tena gho.sitavya.h|


ta aa"scaryyakarmmakaari.no bhuutaanaam aatmaana.h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya.m tatk.rte k.rtsrajagato raaj naa.h sa.mgrahiitu.m te.saa.m sannidhi.m nirgacchanti|


tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos