Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 23:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 he yiruu"saalam he yiruu"saalam nagari tva.m bhavi.syadvaadino hatavatii, tava samiipa.m preritaa.m"sca paa.saa.nairaahatavatii, yathaa kukku.tii "saavakaan pak.saadha.h sa.mg.rhlaati, tathaa tava santaanaan sa.mgrahiitu.m aha.m bahuvaaram aiccha.m; kintu tva.m na samamanyathaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

37 हे यिरूशालम् हे यिरूशालम् नगरि त्वं भविष्यद्वादिनो हतवती, तव समीपं प्रेरितांश्च पाषाणैराहतवती, यथा कुक्कुटी शावकान् पक्षाधः संगृह्लाति, तथा तव सन्तानान् संग्रहीतुं अहं बहुवारम् ऐच्छं; किन्तु त्वं न सममन्यथाः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 হে যিৰূশালম্ হে যিৰূশালম্ নগৰি ৎৱং ভৱিষ্যদ্ৱাদিনো হতৱতী, তৱ সমীপং প্ৰেৰিতাংশ্চ পাষাণৈৰাহতৱতী, যথা কুক্কুটী শাৱকান্ পক্ষাধঃ সংগৃহ্লাতি, তথা তৱ সন্তানান্ সংগ্ৰহীতুং অহং বহুৱাৰম্ ঐচ্ছং; কিন্তু ৎৱং ন সমমন্যথাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 হে যিরূশালম্ হে যিরূশালম্ নগরি ৎৱং ভৱিষ্যদ্ৱাদিনো হতৱতী, তৱ সমীপং প্রেরিতাংশ্চ পাষাণৈরাহতৱতী, যথা কুক্কুটী শাৱকান্ পক্ষাধঃ সংগৃহ্লাতি, তথা তৱ সন্তানান্ সংগ্রহীতুং অহং বহুৱারম্ ঐচ্ছং; কিন্তু ৎৱং ন সমমন্যথাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ဟေ ယိရူၑာလမ် ဟေ ယိရူၑာလမ် နဂရိ တွံ ဘဝိၐျဒွါဒိနော ဟတဝတီ, တဝ သမီပံ ပြေရိတာံၑ္စ ပါၐာဏဲရာဟတဝတီ, ယထာ ကုက္ကုဋီ ၑာဝကာန် ပက္ၐာဓး သံဂၖဟ္လာတိ, တထာ တဝ သန္တာနာန် သံဂြဟီတုံ အဟံ ဗဟုဝါရမ် အဲစ္ဆံ; ကိန္တု တွံ န သမမနျထား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH|

Ver Capítulo Copiar




मत्ती 23:37
46 Referencias Cruzadas  

kintu te samaagantu.m ne.s.tavanta.h|


anye lokaastasya daaseyaan dh.rtvaa dauraatmya.m vyavah.rtya taanavadhi.su.h|


vadatha ca yadi vaya.m sve.saa.m puurvvapuru.saa.naa.m kaala asthaasyaama, tarhi bhavi.syadvaadinaa.m "so.nitapaatane te.saa.m sahabhaagino naabhavi.syaama|


ato yuuya.m bhavi.syadvaadighaatakaanaa.m santaanaa iti svayameva sve.saa.m saak.sya.m dattha|


tadaa aanandata, tathaa bh.r"sa.m hlaadadhva nca, yata.h svarge bhuuyaa.msi phalaani lapsyadhve; te yu.smaaka.m puraatanaan bhavi.syadvaadino.api taad.rg ataa.dayan|


tata.h sa prakupya nive"sanaanta.h prave.s.tu.m na sammene; tatastasya pitaa bahiraagatya ta.m saadhayaamaasa|


te yihuudiiyaa.h prabhu.m yii"su.m bhavi.syadvaadina"sca hatavanto .asmaan duuriik.rtavanta"sca, ta ii"svaraaya na rocante sarvve.saa.m maanavaanaa.m vipak.saa bhavanti ca;


mama d.r.s.tigocarasthaa saa naarii pavitralokaanaa.m rudhire.na yii"so.h saak.si.naa.m rudhire.na ca mattaasiit tasyaa dar"sanaat mamaati"sayam aa"scaryyaj naana.m jaata.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos