Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 23:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 ataste yu.smaan yadyat mantum aaj naapayanti, tat manyadhva.m paalayadhva nca, kintu te.saa.m karmmaanuruupa.m karmma na kurudhva.m; yataste.saa.m vaakyamaatra.m saara.m kaaryye kimapi naasti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अतस्ते युष्मान् यद्यत् मन्तुम् आज्ञापयन्ति, तत् मन्यध्वं पालयध्वञ्च, किन्तु तेषां कर्म्मानुरूपं कर्म्म न कुरुध्वं; यतस्तेषां वाक्यमात्रं सारं कार्य्ये किमपि नास्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতস্তে যুষ্মান্ যদ্যৎ মন্তুম্ আজ্ঞাপযন্তি, তৎ মন্যধ্ৱং পালযধ্ৱঞ্চ, কিন্তু তেষাং কৰ্ম্মানুৰূপং কৰ্ম্ম ন কুৰুধ্ৱং; যতস্তেষাং ৱাক্যমাত্ৰং সাৰং কাৰ্য্যে কিমপি নাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতস্তে যুষ্মান্ যদ্যৎ মন্তুম্ আজ্ঞাপযন্তি, তৎ মন্যধ্ৱং পালযধ্ৱঞ্চ, কিন্তু তেষাং কর্ম্মানুরূপং কর্ম্ম ন কুরুধ্ৱং; যতস্তেষাং ৱাক্যমাত্রং সারং কার্য্যে কিমপি নাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတသ္တေ ယုၐ္မာန် ယဒျတ် မန္တုမ် အာဇ္ဉာပယန္တိ, တတ် မနျဓွံ ပါလယဓွဉ္စ, ကိန္တု တေၐာံ ကရ္မ္မာနုရူပံ ကရ္မ္မ န ကုရုဓွံ; ယတသ္တေၐာံ ဝါကျမာတြံ သာရံ ကာရျျေ ကိမပိ နာသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 atastE yuSmAn yadyat mantum AjnjApayanti, tat manyadhvaM pAlayadhvanjca, kintu tESAM karmmAnurUpaM karmma na kurudhvaM; yatastESAM vAkyamAtraM sAraM kAryyE kimapi nAsti|

Ver Capítulo Copiar




मत्ती 23:3
16 Referencias Cruzadas  

anantara.m sonyasutasya samiipa.m gatvaa tathaiva kathtivaan; tata.h sa pratyuvaaca, maheccha yaami, kintu na gata.h|


adhyaapakaa.h phiruu"sina"sca muusaasane upavi"santi,


te durvvahaan gurutaraan bhaaraan badvvaa manu.syaa.naa.m skandhepari samarpayanti, kintu svayama"ngulyaikayaapi na caalayanti|


tata.h pitaronyapreritaa"sca pratyavadan maanu.sasyaaj naagraha.naad ii"svarasyaaj naagraha.nam asmaakamucitam|


yu.smaakam ekaikajana.h "saasanapadasya nighno bhavatu yato yaani "saasanapadaani santi taani sarvvaa.nii"svare.na sthaapitaani; ii"svara.m vinaa padasthaapana.m na bhavati|


bhaktave"saa.h kintvasviik.rtabhaktigu.naa bhavi.syanti; etaad.r"saanaa.m lokaanaa.m sa.mmarga.m parityaja|


ii"svarasya j naana.m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi.na.h sarvvasatkarmma.na"scaayogyaa.h santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos