मत्ती 21:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 siiyona.h kanyakaa.m yuuya.m bhaa.sadhvamiti bhaaratii.m| pa"sya te namra"siila.h san n.rpa aaruhya gardabhii.m| arthaadaaruhya tadvatsamaayaasyati tvadantika.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 सीयोनः कन्यकां यूयं भाषध्वमिति भारतीं। पश्य ते नम्रशीलः सन् नृप आरुह्य गर्दभीं। अर्थादारुह्य तद्वत्समायास्यति त्वदन्तिकं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 সীযোনঃ কন্যকাং যূযং ভাষধ্ৱমিতি ভাৰতীং| পশ্য তে নম্ৰশীলঃ সন্ নৃপ আৰুহ্য গৰ্দভীং| অৰ্থাদাৰুহ্য তদ্ৱৎসমাযাস্যতি ৎৱদন্তিকং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 সীযোনঃ কন্যকাং যূযং ভাষধ্ৱমিতি ভারতীং| পশ্য তে নম্রশীলঃ সন্ নৃপ আরুহ্য গর্দভীং| অর্থাদারুহ্য তদ্ৱৎসমাযাস্যতি ৎৱদন্তিকং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 သီယောနး ကနျကာံ ယူယံ ဘာၐဓွမိတိ ဘာရတီံ၊ ပၑျ တေ နမြၑီလး သန် နၖပ အာရုဟျ ဂရ္ဒဘီံ၊ အရ္ထာဒါရုဟျ တဒွတ္သမာယာသျတိ တွဒန္တိကံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 sIyOnaH kanyakAM yUyaM bhASadhvamiti bhAratIM| pazya tE namrazIlaH san nRpa Aruhya gardabhIM| arthAdAruhya tadvatsamAyAsyati tvadantikaM| Ver Capítulo |