Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 aparameka.m d.r.s.taanta.m "s.r.nuta, ka"scid g.rhastha.h k.setre draak.saalataa ropayitvaa taccaturdik.su vaara.nii.m vidhaaya tanmadhye draak.saayantra.m sthaapitavaan, maa nca nca nirmmitavaan, tata.h k.r.sake.su tat k.setra.m samarpya svaya.m duurade"sa.m jagaama|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

33 अपरमेकं दृष्टान्तं शृणुत, कश्चिद् गृहस्थः क्षेत्रे द्राक्षालता रोपयित्वा तच्चतुर्दिक्षु वारणीं विधाय तन्मध्ये द्राक्षायन्त्रं स्थापितवान्, माञ्चञ्च निर्म्मितवान्, ततः कृषकेषु तत् क्षेत्रं समर्प्य स्वयं दूरदेशं जगाम।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অপৰমেকং দৃষ্টান্তং শৃণুত, কশ্চিদ্ গৃহস্থঃ ক্ষেত্ৰে দ্ৰাক্ষালতা ৰোপযিৎৱা তচ্চতুৰ্দিক্ষু ৱাৰণীং ৱিধায তন্মধ্যে দ্ৰাক্ষাযন্ত্ৰং স্থাপিতৱান্, মাঞ্চঞ্চ নিৰ্ম্মিতৱান্, ততঃ কৃষকেষু তৎ ক্ষেত্ৰং সমৰ্প্য স্ৱযং দূৰদেশং জগাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অপরমেকং দৃষ্টান্তং শৃণুত, কশ্চিদ্ গৃহস্থঃ ক্ষেত্রে দ্রাক্ষালতা রোপযিৎৱা তচ্চতুর্দিক্ষু ৱারণীং ৱিধায তন্মধ্যে দ্রাক্ষাযন্ত্রং স্থাপিতৱান্, মাঞ্চঞ্চ নির্ম্মিতৱান্, ততঃ কৃষকেষু তৎ ক্ষেত্রং সমর্প্য স্ৱযং দূরদেশং জগাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အပရမေကံ ဒၖၐ္ဋာန္တံ ၑၖဏုတ, ကၑ္စိဒ် ဂၖဟသ္ထး က္ၐေတြေ ဒြာက္ၐာလတာ ရောပယိတွာ တစ္စတုရ္ဒိက္ၐု ဝါရဏီံ ဝိဓာယ တန္မဓျေ ဒြာက္ၐာယန္တြံ သ္ထာပိတဝါန်, မာဉ္စဉ္စ နိရ္မ္မိတဝါန်, တတး ကၖၐကေၐု တတ် က္ၐေတြံ သမရ္ပျ သွယံ ဒူရဒေၑံ ဇဂါမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 aparamEkaM dRSTAntaM zRNuta, kazcid gRhasthaH kSEtrE drAkSAlatA rOpayitvA taccaturdikSu vAraNIM vidhAya tanmadhyE drAkSAyantraM sthApitavAn, mAnjcanjca nirmmitavAn, tataH kRSakESu tat kSEtraM samarpya svayaM dUradEzaM jagAma|

Ver Capítulo Copiar




मत्ती 21:33
23 Referencias Cruzadas  

k.r.siivaliiyad.r.s.taantasyaartha.m "s.r.nuta|


svargaraajyam etaad.r"saa kenacid g.rhasyena sama.m, yo.atiprabhaate nijadraak.saak.setre k.r.sakaan niyoktu.m gatavaan|


kasyacijjanasya dvau sutaavaastaa.m sa ekasya sutasya samiipa.m gatvaa jagaada, he suta, tvamadya mama draak.saak.setre karmma kartu.m vraja|


adhyaapakaa.h phiruu"sina"sca muusaasane upavi"santi,


yadvat ka"scit pumaan svanive"sanaad duurade"sa.m prati yaatraakara.nakaale daase.su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma.ni niyojayati; apara.m dauvaarika.m jaagaritu.m samaadi"sya yaati, tadvan naraputra.h|


kopi mahaalloko nijaartha.m raajatvapada.m g.rhiitvaa punaraagantu.m duurade"sa.m jagaama|


aha.m satyadraak.saalataasvaruupo mama pitaa tuudyaanaparicaarakasvaruupa nca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos