Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 manu.syasyeti vaktumapi lokebhyo bibhiima.h, yata.h sarvvairapi yohan bhavi.syadvaadiiti j naayate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 मनुष्यस्येति वक्तुमपि लोकेभ्यो बिभीमः, यतः सर्व्वैरपि योहन् भविष्यद्वादीति ज्ञायते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 মনুষ্যস্যেতি ৱক্তুমপি লোকেভ্যো বিভীমঃ, যতঃ সৰ্ৱ্ৱৈৰপি যোহন্ ভৱিষ্যদ্ৱাদীতি জ্ঞাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 মনুষ্যস্যেতি ৱক্তুমপি লোকেভ্যো বিভীমঃ, যতঃ সর্ৱ্ৱৈরপি যোহন্ ভৱিষ্যদ্ৱাদীতি জ্ঞাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 မနုၐျသျေတိ ဝက္တုမပိ လောကေဘျော ဗိဘီမး, ယတး သရွွဲရပိ ယောဟန် ဘဝိၐျဒွါဒီတိ ဇ္ဉာယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 manuSyasyEti vaktumapi lOkEbhyO bibhImaH, yataH sarvvairapi yOhan bhaviSyadvAdIti jnjAyatE|

Ver Capítulo Copiar




मत्ती 21:26
17 Referencias Cruzadas  

tarhi yuuya.m ki.m dra.s.tu.m bahiragamata, kimeka.m bhavi.syadvaadina.m? tadeva satya.m| yu.smaanaha.m vadaami, sa bhavi.syadvaadinopi mahaan;


tasmaat n.rpatista.m hantumicchannapi lokebhyo vibhayaa ncakaara; yata.h sarvve yohana.m bhavi.syadvaadina.m menire|


tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|


yohano majjana.m kasyaaj nayaabhavat? kimii"svarasya manu.syasya vaa? tataste paraspara.m vivicya kathayaamaasu.h, yadii"svarasyeti vadaamastarhi yuuya.m ta.m kuto na pratyaita? vaacametaa.m vak.syati|


tasmaat te yii"su.m pratyavadan, tad vaya.m na vidma.h| tadaa sa taanuktavaan, tarhi kena saamarathyena karmmaa.nyetaanyaha.m karomi, tadapyaha.m yu.smaan na vak.syaami|


kintu lokebhyo bibhyu.h, yato lokai.h sa bhavi.syadvaadiityaj naayi|


maanavaad abhavaditi ced vadaamastarhi lokebhyo bhayamasti yato heto.h sarvve yohana.m satya.m bhavi.syadvaadina.m manyante|


tadaanii.m sa taanuddi"sya taa.m d.r.s.taantakathaa.m kathitavaan, ta ittha.m budvvaa ta.m dharttaamudyataa.h, kintu lokebhyo bibhyu.h, tadanantara.m te ta.m vihaaya vavraju.h|


yasmaad herod ta.m dhaarmmika.m satpuru.sa nca j naatvaa sammanya rak.sitavaan; tatkathaa.m "srutvaa tadanusaare.na bahuuni karmmaa.ni k.rtavaan h.r.s.tamanaastadupade"sa.m "srutavaa.m"sca|


sosmaaka.m viruddha.m d.r.s.taantamima.m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta.m dhartu.m vavaa nchu.h kintu lokebhyo bibhyu.h|


yadi manu.syasyeti vadaamastarhi sarvve lokaa asmaan paa.saa.nai rhani.syanti yato yohan bhavi.syadvaadiiti sarvve d.r.dha.m jaananti|


pradhaanayaajakaa adhyaayakaa"sca yathaa ta.m hantu.m "saknuvanti tathopaayaam ace.s.tanta kintu lokebhyo bibhyu.h|


yohan dediipyamaano diipa iva tejasvii sthitavaan yuuyam alpakaala.m tasya diiptyaananditu.m samamanyadhva.m|


yihuudiiyaanaa.m bhayaat tasya pitarau vaakyamidam avadataa.m yata.h kopi manu.syo yadi yii"sum abhi.sikta.m vadati tarhi sa bhajanag.rhaad duuriikaari.syate yihuudiiyaa iti mantra.naam akurvvan


tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos