Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tato yii"sustaanuvaaca, yu.smaanaha.m satya.m vadaami, yadi yuuyamasandigdhaa.h pratiitha, tarhi yuuyamapi kevalo.dumvarapaadapa.m pratiittha.m karttu.m "sak.syatha, tanna, tva.m calitvaa saagare pateti vaakya.m yu.smaabhirasmina "saile proktepi tadaiva tad gha.ti.syate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 ततो यीशुस्तानुवाच, युष्मानहं सत्यं वदामि, यदि यूयमसन्दिग्धाः प्रतीथ, तर्हि यूयमपि केवलोडुम्वरपादपं प्रतीत्थं कर्त्तुं शक्ष्यथ, तन्न, त्वं चलित्वा सागरे पतेति वाक्यं युष्माभिरस्मिन शैले प्रोक्तेपि तदैव तद् घटिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততো যীশুস্তানুৱাচ, যুষ্মানহং সত্যং ৱদামি, যদি যূযমসন্দিগ্ধাঃ প্ৰতীথ, তৰ্হি যূযমপি কেৱলোডুম্ৱৰপাদপং প্ৰতীত্থং কৰ্ত্তুং শক্ষ্যথ, তন্ন, ৎৱং চলিৎৱা সাগৰে পতেতি ৱাক্যং যুষ্মাভিৰস্মিন শৈলে প্ৰোক্তেপি তদৈৱ তদ্ ঘটিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততো যীশুস্তানুৱাচ, যুষ্মানহং সত্যং ৱদামি, যদি যূযমসন্দিগ্ধাঃ প্রতীথ, তর্হি যূযমপি কেৱলোডুম্ৱরপাদপং প্রতীত্থং কর্ত্তুং শক্ষ্যথ, তন্ন, ৎৱং চলিৎৱা সাগরে পতেতি ৱাক্যং যুষ্মাভিরস্মিন শৈলে প্রোক্তেপি তদৈৱ তদ্ ঘটিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတော ယီၑုသ္တာနုဝါစ, ယုၐ္မာနဟံ သတျံ ဝဒါမိ, ယဒိ ယူယမသန္ဒိဂ္ဓား ပြတီထ, တရှိ ယူယမပိ ကေဝလောဍုမွရပါဒပံ ပြတီတ္ထံ ကရ္တ္တုံ ၑက္ၐျထ, တန္န, တွံ စလိတွာ သာဂရေ ပတေတိ ဝါကျံ ယုၐ္မာဘိရသ္မိန ၑဲလေ ပြောက္တေပိ တဒဲဝ တဒ် ဃဋိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tatO yIzustAnuvAca, yuSmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kEvalOPumvarapAdapaM pratItthaM karttuM zakSyatha, tanna, tvaM calitvA sAgarE patEti vAkyaM yuSmAbhirasmina zailE prOktEpi tadaiva tad ghaTiSyatE|

Ver Capítulo Copiar




मत्ती 21:21
9 Referencias Cruzadas  

tata.h tenaadi.s.ta.h pitarastara.nito.avaruhya yii"seाrantika.m praaptu.m toyopari vavraaja|


yii"sunaa te proktaa.h, yu.smaakamapratyayaat;


tad d.r.s.tvaa "si.syaa aa"scaryya.m vij naaya kathayaamaasu.h, aa.h, u.dumvarapaadapo.atituur.na.m "su.sko.abhavat|


kintu yatra sthaane rodanadantaghar.sa.ne bhavatastasmin bahirbhuutatamisre raajyasya santaanaa nik.sesyante|


apara nca yadyaham ii"svariiyaade"saa.dhya.h syaa.m sarvvaa.ni guptavaakyaani sarvvavidyaa nca jaaniiyaa.m puur.navi"svaasa.h san "sailaan sthaanaantariikarttu.m "saknuyaa nca kintu yadi premahiino bhaveya.m tarhyaga.naniiya eva bhavaami|


kintu sa ni.hsandeha.h san vi"svaasena yaacataa.m yata.h sandigdho maanavo vaayunaa caalitasyotplavamaanasya ca samudratara"ngasya sad.r"so bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos