Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 ta.m papracchu"sca, ime yad vadanti, tat ki.m tva.m "s.r.no.si? tato yii"sustaan avocat, satyam; stanyapaayi"si"suunaa nca baalakaanaa nca vaktrata.h| svakiiya.m mahimaana.m tva.m sa.mprakaa"sayasi svaya.m| etadvaakya.m yuuya.m ki.m naapa.thata?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তং পপ্ৰচ্ছুশ্চ, ইমে যদ্ ৱদন্তি, তৎ কিং ৎৱং শৃণোষি? ততো যীশুস্তান্ অৱোচৎ, সত্যম্; স্তন্যপাযিশিশূনাঞ্চ বালকানাঞ্চ ৱক্ত্ৰতঃ| স্ৱকীযং মহিমানং ৎৱং সংপ্ৰকাশযসি স্ৱযং| এতদ্ৱাক্যং যূযং কিং নাপঠত?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তং পপ্রচ্ছুশ্চ, ইমে যদ্ ৱদন্তি, তৎ কিং ৎৱং শৃণোষি? ততো যীশুস্তান্ অৱোচৎ, সত্যম্; স্তন্যপাযিশিশূনাঞ্চ বালকানাঞ্চ ৱক্ত্রতঃ| স্ৱকীযং মহিমানং ৎৱং সংপ্রকাশযসি স্ৱযং| এতদ্ৱাক্যং যূযং কিং নাপঠত?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တံ ပပြစ္ဆုၑ္စ, ဣမေ ယဒ် ဝဒန္တိ, တတ် ကိံ တွံ ၑၖဏောၐိ? တတော ယီၑုသ္တာန် အဝေါစတ်, သတျမ်; သ္တနျပါယိၑိၑူနာဉ္စ ဗာလကာနာဉ္စ ဝက္တြတး၊ သွကီယံ မဟိမာနံ တွံ သံပြကာၑယသိ သွယံ၊ ဧတဒွါကျံ ယူယံ ကိံ နာပဌတ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?

Ver Capítulo Copiar




मत्ती 21:16
11 Referencias Cruzadas  

etasminneva samaye yii"su.h punaruvaaca, he svargap.rthivyorekaadhipate pitastva.m j naanavato vidu.sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa.m dhanya.m vadaami|


sa taan pratyaavadata, daayuud tatsa"ngina"sca bubhuk.sitaa.h santo yat karmmaakurvvan tat ki.m yu.smaabhi rnaapaa.thi?


sa pratyuvaaca, prathamam ii"svaro naratvena naariitvena ca manujaan sasarja, tasmaat kathitavaan,


apara.m m.rtaanaamutthaanamadhi yu.smaan pratiiyamii"svarokti.h,


tadaanii.m garbbhavatiinaa.m stanyadaatrii.naa nca yo.sitaa.m durgati rbhavi.syati|


tadaa sa tebhyo.akathayat daayuud tatsa.m"ngina"sca bhak.syaabhaavaat k.sudhitaa.h santo yat karmma k.rtavantastat ki.m yu.smaabhi rna pa.thitam?


kintu yaa yaastadaa garbhavatya.h stanyadaavya"sca taamaa.m durgati rbhavi.syati, yata etaallokaan prati kopo de"se ca vi.samadurgati rgha.ti.syate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos