Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ittha.m tasmin yiruu"saalama.m pravi.s.te ko.ayamiti kathanaat k.rtsna.m nagara.m ca ncalamabhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 इत्थं तस्मिन् यिरूशालमं प्रविष्टे कोऽयमिति कथनात् कृत्स्नं नगरं चञ्चलमभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ইত্থং তস্মিন্ যিৰূশালমং প্ৰৱিষ্টে কোঽযমিতি কথনাৎ কৃৎস্নং নগৰং চঞ্চলমভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ইত্থং তস্মিন্ যিরূশালমং প্রৱিষ্টে কোঽযমিতি কথনাৎ কৃৎস্নং নগরং চঞ্চলমভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဣတ္ထံ တသ္မိန် ယိရူၑာလမံ ပြဝိၐ္ဋေ ကော'ယမိတိ ကထနာတ် ကၖတ္သ္နံ နဂရံ စဉ္စလမဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 itthaM tasmin yirUzAlamaM praviSTE kO'yamiti kathanAt kRtsnaM nagaraM canjcalamabhavat|

Ver Capítulo Copiar




मत्ती 21:10
14 Referencias Cruzadas  

tadaa herod raajaa kathaametaa.m ni"samya yiruu"saalamnagarasthitai.h sarvvamaanavai.h saarddham udvijya


tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|


agragaamina.h pa"scaadgaamina"sca manujaa uccairjaya jaya daayuuda.h santaaneti jagadu.h parame"svarasya naamnaa ya aayaati sa dhanya.h, sarvvoparisthasvargepi jayati|


kayaaj nayaa tva.m karmmaa.nyetaani karo.si? ko vaa tvaamaaj naapayat? tadasmaan vada|


tasmaad adhyaapakaa.h phiruu"sina"sca cittairittha.m pracintitavanta.h, e.sa jana ii"svara.m nindati koya.m? kevalamii"svara.m vinaa paapa.m k.santu.m ka.h "saknoti?


tadaa tena saarddha.m ye bhoktum upavivi"suste paraspara.m vaktumaarebhire, aya.m paapa.m k.samate ka e.sa.h?


kintu heroduvaaca yohana.h "siro.ahamachinadam idaanii.m yasyed.rkkarmma.naa.m vaarttaa.m praapnomi sa ka.h? atha sa ta.m dra.s.tum aicchat|


tata.h param yihuudiiyalokaa yii.simavadan tavamid.r"sakarmmakara.naat ki.m cihnamasmaan dar"sayasi?


sa p.r.s.tavaan, he prabho bhavaan ka.h? tadaa prabhurakathayat ya.m yii"su.m tva.m taa.dayasi sa evaaha.m; ka.n.takasya mukhe padaaghaatakara.na.m tava ka.s.tam|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos