Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 20:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তে চ তং হন্তুমাজ্ঞাপ্য তিৰস্কৃত্য ৱেত্ৰেণ প্ৰহৰ্ত্তুং ক্ৰুশে ধাতযিতুঞ্চান্যদেশীযানাং কৰেষু সমৰ্পযিষ্যন্তি, কিন্তু স তৃতীযদিৱসে শ্মশানাদ্ উত্থাপিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তে চ তং হন্তুমাজ্ঞাপ্য তিরস্কৃত্য ৱেত্রেণ প্রহর্ত্তুং ক্রুশে ধাতযিতুঞ্চান্যদেশীযানাং করেষু সমর্পযিষ্যন্তি, কিন্তু স তৃতীযদিৱসে শ্মশানাদ্ উত্থাপিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေ စ တံ ဟန္တုမာဇ္ဉာပျ တိရသ္ကၖတျ ဝေတြေဏ ပြဟရ္တ္တုံ ကြုၑေ ဓာတယိတုဉ္စာနျဒေၑီယာနာံ ကရေၐု သမရ္ပယိၐျန္တိ, ကိန္တု သ တၖတီယဒိဝသေ ၑ္မၑာနာဒ် ဥတ္ထာပိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|

Ver Capítulo Copiar




मत्ती 20:19
30 Referencias Cruzadas  

yato yuunam yathaa tryahoraatra.m b.rhanmiinasya kuk.saavaasiit, tathaa manujaputropi tryahoraatra.m medinyaa madhye sthaasyati|


anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


kintu t.rtiiye.ahi्na ma utthaapi.syate, tena te bh.r"sa.m du.hkhitaa babhuuva.h|


tata.h sa te.saa.m samiipe barabbaa.m mocayaamaasa yii"suntu ka.saabhiraahatya kru"sena vedhitu.m samarpayaamaasa|


he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;


tata.h ka"scit ka"scit tadvapu.si ni.s.thiiva.m nicik.sepa tathaa tanmukhamaacchaadya cape.tena hatvaa gaditavaan ga.nayitvaa vada, anucaraa"sca cape.taistamaajaghnu.h


atha prabhaate sati pradhaanayaajakaa.h praa nca upaadhyaayaa.h sarvve mantri.na"sca sabhaa.m k.rtvaa yii"suृ.m bandhayitva piilaataakhyasya de"saadhipate.h savidha.m niitvaa samarpayaamaasu.h|


tadaa piilaata.h sarvvaallokaan to.sayitumicchan barabbaa.m mocayitvaa yii"su.m ka"saabhi.h prah.rtya kru"se veddhu.m ta.m samarpayaambabhuuva|


vastutastu so.anyade"siiyaanaa.m haste.su samarpayi.syate, te tamupahasi.syanti, anyaayamaacari.syanti tadvapu.si ni.s.thiiva.m nik.sepsyanti, ka"saabhi.h prah.rtya ta.m hani.syanti ca,


herod tasya senaaga.na"sca tamavaj naaya upahaasatvena raajavastra.m paridhaapya puna.h piilaata.m prati ta.m praahi.not|


khrii.s.tenettha.m m.rtiyaatanaa bhoktavyaa t.rtiiyadine ca "sma"saanaadutthaatavya nceti lipirasti;


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


sosmaaka.m samiipametya paulasya ka.tibandhana.m g.rhiitvaa nijahastaapaadaan baddhvaa bhaa.sitavaan yasyeda.m ka.tibandhana.m ta.m yihuudiiyalokaa yiruu"saalamanagara ittha.m baddhvaa bhinnade"siiyaanaa.m kare.su samarpayi.syantiiti vaakya.m pavitra aatmaa kathayati|


phalatastava hastena mantra.nayaa ca puurvva yadyat sthiriik.rta.m tad yathaa siddha.m bhavati tadartha.m tva.m yam athi.siktavaan sa eva pavitro yii"sustasya praatikuulyena herod pantiiyapiilaato


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos