Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 20:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 ittham agriiyalokaa.h pa"scatiiyaa bhavi.syanti, pa"scaatiiyajanaa"scagriiyaa bhavi.syanti, ahuutaa bahava.h kintvalpe manobhila.sitaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ইত্থম্ অগ্ৰীযলোকাঃ পশ্চতীযা ভৱিষ্যন্তি, পশ্চাতীযজনাশ্চগ্ৰীযা ভৱিষ্যন্তি, অহূতা বহৱঃ কিন্ত্ৱল্পে মনোভিলষিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ইত্থম্ অগ্রীযলোকাঃ পশ্চতীযা ভৱিষ্যন্তি, পশ্চাতীযজনাশ্চগ্রীযা ভৱিষ্যন্তি, অহূতা বহৱঃ কিন্ত্ৱল্পে মনোভিলষিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဣတ္ထမ် အဂြီယလောကား ပၑ္စတီယာ ဘဝိၐျန္တိ, ပၑ္စာတီယဇနာၑ္စဂြီယာ ဘဝိၐျန္တိ, အဟူတာ ဗဟဝး ကိန္တွလ္ပေ မနောဘိလၐိတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 ittham agrIyalOkAH pazcatIyA bhaviSyanti, pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpE manObhilaSitAH|

Ver Capítulo Copiar




मत्ती 20:16
18 Referencias Cruzadas  

kintu agriiyaa aneke janaa.h pa"scaat, pa"scaatiiyaa"scaaneke lokaa agre bhavi.syanti|


etayo.h putrayo rmadhye piturabhimata.m kena paalita.m? yu.smaabhi.h ki.m budhyate? tataste pratyuucu.h, prathamena puुtre.na| tadaanii.m yii"sustaanuvaaca, aha.m yu.smaan tathya.m vadaami, ca.n.daalaa ga.nikaa"sca yu.smaakamagrata ii"svarasya raajya.m pravi"santi|


ittha.m bahava aahuutaa alpe manobhimataa.h|


sa"nkiir.nadvaare.na pravi"sata; yato narakagamanaaya yad dvaara.m tad vistiir.na.m yacca vartma tad b.rhat tena bahava.h pravi"santi|


kintvagriiyaa aneke lokaa.h "se.saa.h, "se.siiyaa aneke lokaa"scaagraa bhavi.syanti|


aha.m yu.smabhya.m kathayaami, puurvvanimantritaanamekopi mamaasya raatribhojyasyaasvaada.m na praapsyati|


tadvadaha.m yu.smaan vadaami, ye.saa.m mana.hparaavarttanasya prayojana.m naasti, taad.r"saikona"satadhaarmmikakaara.naad ya aanandastasmaad ekasya mana.hparivarttina.h paapina.h kaara.naat svarge .adhikaanando jaayate|


atastvaa.m vyaaharaami, etasyaa bahu paapamak.samyata tato bahu priiyate kintu yasyaalpapaapa.m k.samyate solpa.m priiyate|


adhikantu vyavasthaagamanaad aparaadhasya baahulya.m jaata.m kintu yatra paapasya baahulya.m tatraiva tasmaad anugrahasya baahulyam abhavat|


apara nca tena ye niyuktaasta aahuutaa api ye ca tenaahuutaaste sapu.nyiik.rtaa.h, ye ca tena sapu.nyiik.rtaaste vibhavayuktaa.h|


tarhi vaya.m ki.m vak.syaama.h? itarade"siiyaa lokaa api pu.nyaartham ayatamaanaa vi"svaasena pu.nyam alabhanta;


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos