Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 20:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tataste ta.m g.rhiitvaa tena k.setrapatinaa saaka.m vaagyuddha.m kurvvanta.h kathayaamaasu.h,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 ततस्ते तं गृहीत्वा तेन क्षेत्रपतिना साकं वाग्युद्धं कुर्व्वन्तः कथयामासुः,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততস্তে তং গৃহীৎৱা তেন ক্ষেত্ৰপতিনা সাকং ৱাগ্যুদ্ধং কুৰ্ৱ্ৱন্তঃ কথযামাসুঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততস্তে তং গৃহীৎৱা তেন ক্ষেত্রপতিনা সাকং ৱাগ্যুদ্ধং কুর্ৱ্ৱন্তঃ কথযামাসুঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတသ္တေ တံ ဂၖဟီတွာ တေန က္ၐေတြပတိနာ သာကံ ဝါဂျုဒ္ဓံ ကုရွွန္တး ကထယာမာသုး,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatastE taM gRhItvA tEna kSEtrapatinA sAkaM vAgyuddhaM kurvvantaH kathayAmAsuH,

Ver Capítulo Copiar




मत्ती 20:11
14 Referencias Cruzadas  

tadaanii.m prathamaniyuktaa janaa aagatyaanumitavanto vayamadhika.m prapsyaama.h, kintu tairapi mudraacaturthaa.m"so.alaabhi|


vaya.m k.rtsna.m dina.m taapakle"sau so.dhavanta.h, kintu pa"scaataayaa se janaa da.n.dadvayamaatra.m pari"sraantavantaste.asmaabhi.h samaanaa.m"saa.h k.rtaa.h|


yadyetat taila vyakre.syata tarhi mudraapaada"satatrayaadapyadhika.m tasya praaptamuulya.m daridralokebhyo daatuma"sak.syata, kathaametaa.m kathayitvaa tayaa yo.sitaa saaka.m vaacaayuhyan|


tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


tad d.r.s.tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du.s.talokag.rha.m gacchati|


tasmaat kaara.naat ca.n.daalaanaa.m paapilokaanaa nca sa"nge yuuya.m kuto bha.mgdhve pivatha ceti kathaa.m kathayitvaa phiruu"sino.adhyaapakaa"sca tasya "si.syai.h saha vaagyuddha.m karttumaarebhire|


tadaa svargaad yad bhak.syam avaarohat tad bhak.syam ahameva yihuudiiyalokaastasyaitad vaakye vivadamaanaa vakttumaarebhire


kintu yii"su.h "si.syaa.naam ittha.m vivaada.m svacitte vij naaya kathitavaan ida.m vaakya.m ki.m yu.smaaka.m vighna.m janayati?


kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos