मत्ती 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 pa"scaad herod raajasya samiipa.m punarapi gantu.m svapna ii"svare.na ni.siddhaa.h santo .anyena pathaa te nijade"sa.m prati pratasthire| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 পশ্চাদ্ হেৰোদ্ ৰাজস্য সমীপং পুনৰপি গন্তুং স্ৱপ্ন ঈশ্ৱৰেণ নিষিদ্ধাঃ সন্তো ঽন্যেন পথা তে নিজদেশং প্ৰতি প্ৰতস্থিৰে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 পশ্চাদ্ হেরোদ্ রাজস্য সমীপং পুনরপি গন্তুং স্ৱপ্ন ঈশ্ৱরেণ নিষিদ্ধাঃ সন্তো ঽন্যেন পথা তে নিজদেশং প্রতি প্রতস্থিরে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ပၑ္စာဒ် ဟေရောဒ် ရာဇသျ သမီပံ ပုနရပိ ဂန္တုံ သွပ္န ဤၑွရေဏ နိၐိဒ္ဓါး သန္တော 'နျေန ပထာ တေ နိဇဒေၑံ ပြတိ ပြတသ္ထိရေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 pazcAd hErOd rAjasya samIpaM punarapi gantuM svapna IzvarENa niSiddhAH santO 'nyEna pathA tE nijadEzaM prati pratasthirE| Ver Capítulo |
anantara.m te.su gatavatmu parame"svarasya duuto yuu.saphe svapne dar"sana.m datvaa jagaada, tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m palaayasva, apara.m yaavadaha.m tubhya.m vaarttaa.m na kathayi.syaami, taavat tatraiva nivasa, yato raajaa herod "si"su.m naa"sayitu.m m.rgayi.syate|