मत्ती 19:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script29 anyacca ya.h ka"scit mama naamakaara.naat g.rha.m vaa bhraatara.m vaa bhaginii.m vaa pitara.m vaa maatara.m vaa jaayaa.m vaa baalaka.m vaa bhuumi.m parityajati, sa te.saa.m "satagu.na.m lapsyate, anantaayumo.adhikaaritva nca praapsyati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari29 अन्यच्च यः कश्चित् मम नामकारणात् गृहं वा भ्रातरं वा भगिनीं वा पितरं वा मातरं वा जायां वा बालकं वा भूमिं परित्यजति, स तेषां शतगुणं लप्स्यते, अनन्तायुमोऽधिकारित्वञ्च प्राप्स्यति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script29 অন্যচ্চ যঃ কশ্চিৎ মম নামকাৰণাৎ গৃহং ৱা ভ্ৰাতৰং ৱা ভগিনীং ৱা পিতৰং ৱা মাতৰং ৱা জাযাং ৱা বালকং ৱা ভূমিং পৰিত্যজতি, স তেষাং শতগুণং লপ্স্যতে, অনন্তাযুমোঽধিকাৰিৎৱঞ্চ প্ৰাপ্স্যতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script29 অন্যচ্চ যঃ কশ্চিৎ মম নামকারণাৎ গৃহং ৱা ভ্রাতরং ৱা ভগিনীং ৱা পিতরং ৱা মাতরং ৱা জাযাং ৱা বালকং ৱা ভূমিং পরিত্যজতি, স তেষাং শতগুণং লপ্স্যতে, অনন্তাযুমোঽধিকারিৎৱঞ্চ প্রাপ্স্যতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script29 အနျစ္စ ယး ကၑ္စိတ် မမ နာမကာရဏာတ် ဂၖဟံ ဝါ ဘြာတရံ ဝါ ဘဂိနီံ ဝါ ပိတရံ ဝါ မာတရံ ဝါ ဇာယာံ ဝါ ဗာလကံ ဝါ ဘူမိံ ပရိတျဇတိ, သ တေၐာံ ၑတဂုဏံ လပ္သျတေ, အနန္တာယုမော'ဓိကာရိတွဉ္စ ပြာပ္သျတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script29 anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati| Ver Capítulo |