Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 19:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 tato yii"su.h kathitavaan, yu.smaanaha.m tathya.m vadaami, yuuya.m mama pa"scaadvarttino jaataa iti kaara.naat naviinas.r.s.tikaale yadaa manujasuta.h sviiyai"scaryyasi.mhaasana upavek.syati, tadaa yuuyamapi dvaada"sasi.mhaasane.suupavi"sya israayeliiyadvaada"sava.m"saanaa.m vicaara.m kari.syatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততো যীশুঃ কথিতৱান্, যুষ্মানহং তথ্যং ৱদামি, যূযং মম পশ্চাদ্ৱৰ্ত্তিনো জাতা ইতি কাৰণাৎ নৱীনসৃষ্টিকালে যদা মনুজসুতঃ স্ৱীযৈশ্চৰ্য্যসিংহাসন উপৱেক্ষ্যতি, তদা যূযমপি দ্ৱাদশসিংহাসনেষূপৱিশ্য ইস্ৰাযেলীযদ্ৱাদশৱংশানাং ৱিচাৰং কৰিষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততো যীশুঃ কথিতৱান্, যুষ্মানহং তথ্যং ৱদামি, যূযং মম পশ্চাদ্ৱর্ত্তিনো জাতা ইতি কারণাৎ নৱীনসৃষ্টিকালে যদা মনুজসুতঃ স্ৱীযৈশ্চর্য্যসিংহাসন উপৱেক্ষ্যতি, তদা যূযমপি দ্ৱাদশসিংহাসনেষূপৱিশ্য ইস্রাযেলীযদ্ৱাদশৱংশানাং ৱিচারং করিষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတော ယီၑုး ကထိတဝါန်, ယုၐ္မာနဟံ တထျံ ဝဒါမိ, ယူယံ မမ ပၑ္စာဒွရ္တ္တိနော ဇာတာ ဣတိ ကာရဏာတ် နဝီနသၖၐ္ဋိကာလေ ယဒါ မနုဇသုတး သွီယဲၑ္စရျျသိံဟာသန ဥပဝေက္ၐျတိ, တဒါ ယူယမပိ ဒွါဒၑသိံဟာသနေၐူပဝိၑျ ဣသြာယေလီယဒွါဒၑဝံၑာနာံ ဝိစာရံ ကရိၐျထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|

Ver Capítulo Copiar




मत्ती 19:28
35 Referencias Cruzadas  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


tadaa pitarasta.m gaditavaan, pa"sya, vaya.m sarvva.m parityajya bhavata.h pa"scaadvarttino .abhavaama; vaya.m ki.m praapsyaama.h?


tadaa yii"sustaa.m proktavaan, tva.m ki.m yaacase? tata.h saa babhaa.se, bhavato raajatve mamaanayo.h sutayoreka.m bhavaddak.si.napaar"sve dvitiiya.m vaamapaar"sva upave.s.tum aaj naapayatu|


yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,


ataeva prathamata ii"svariiyaraajya.m dharmma nca ce.s.tadhva.m, tata etaani vastuuni yu.smabhya.m pradaayi.syante|


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


tadaa tau procatu.h, aavayoreka.m dak.si.napaar"sve vaamapaar"sve caika.m tavai"svaryyapade samupave.s.tum aaj naapaya|


kintu jagata.h s.r.s.timaarabhya ii"svaro nijapavitrabhavi.syadvaadiga.nona yathaa kathitavaan tadanusaare.na sarvve.saa.m kaaryyaa.naa.m siddhiparyyanta.m tena svarge vaasa.h karttavya.h|


yadi vaya.m tam ana"ngiikurmmastarhi so .asmaanapyana"ngiikari.syati|


tathaapi vaya.m tasya pratij naanusaare.na dharmmasya vaasasthaana.m nuutanam aakaa"sama.n.dala.m nuutana.m bhuuma.n.dala nca pratiik.saamahe|


aparam ii"svarasyaantike svakiiyasi.mhaasane.suupavi.s.taa"scaturvi.m"satipraaciinaa bhuvi nya"nbhuukhaa bhuutve"svara.m pra.namyaavadan,


tata.h para.m svarge mahaacitra.m d.r.s.ta.m yo.sidekaasiit saa parihitasuuryyaa candra"sca tasyaa"scara.nayoradho dvaada"sataaraa.naa.m kirii.ta nca "sirasyaasiit|


anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|


apara.m si.mhaasanopavi.s.to jano.avadat pa"syaaha.m sarvvaa.ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|


nagaryyaa maargamadhye tasyaa nadyaa.h paar"svayoram.rtav.rk.saa vidyante te.saa.m dvaada"saphalaani bhavanti, ekaiko v.rk.sa.h pratimaasa.m svaphala.m phalati tadv.rk.sapatraa.ni caanyajaatiiyaanaam aarogyajanakaani|


tadaanii.m raatri.h puna rna bhavi.syati yata.h prabhu.h parame"svarastaan diipayi.syati te caanantakaala.m yaavad raajatva.m kari.syante|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


tata.h para.m mudraa"nkitalokaanaa.m sa.mkhyaa mayaa"sraavi| israayela.h sarvvava.m"saaीyaa"scatu"scatvaari.m"satsahasraadhikalak.salokaa mudrayaa"nkitaa abhavan,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos