Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 18:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 tadaa tasya sahadaasaastasyaitaad.rg aacara.na.m vilokya prabho.h samiipa.m gatvaa sarvva.m v.rttaanta.m nivedayaamaasu.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

31 तदा तस्य सहदासास्तस्यैतादृग् आचरणं विलोक्य प्रभोः समीपं गत्वा सर्व्वं वृत्तान्तं निवेदयामासुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তদা তস্য সহদাসাস্তস্যৈতাদৃগ্ আচৰণং ৱিলোক্য প্ৰভোঃ সমীপং গৎৱা সৰ্ৱ্ৱং ৱৃত্তান্তং নিৱেদযামাসুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তদা তস্য সহদাসাস্তস্যৈতাদৃগ্ আচরণং ৱিলোক্য প্রভোঃ সমীপং গৎৱা সর্ৱ্ৱং ৱৃত্তান্তং নিৱেদযামাসুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တဒါ တသျ သဟဒါသာသ္တသျဲတာဒၖဂ် အာစရဏံ ဝိလောကျ ပြဘေား သမီပံ ဂတွာ သရွွံ ဝၖတ္တာန္တံ နိဝေဒယာမာသုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tadA tasya sahadAsAstasyaitAdRg AcaraNaM vilOkya prabhOH samIpaM gatvA sarvvaM vRttAntaM nivEdayAmAsuH|

Ver Capítulo Copiar




मत्ती 18:31
16 Referencias Cruzadas  

tato raajaa "su"soca, kintu bhojanaayopavi"sataa.m sa"nginaa.m svak.rta"sapathasya caanurodhaat tat pradaatuma aadide"sa|


kintu tasmin daase bahi ryaate, tasya "sata.m mudraacaturthaa.m"saan yo dhaarayati, ta.m sahadaasa.m d.r.sdvaa tasya ka.n.tha.m ni.spii.dya gaditavaan, mama yat praapya.m tat pari"sodhaya|


tathaapi sa tat naa"nagiik.rtya yaavat sarvvam.r.na.m na pari"sodhitavaan taavat ta.m kaaraayaa.m sthaapayaamaasa|


tadaa tasya prabhustamaahuuya jagaada, re du.s.ta daasa, tvayaa matsannidhau praarthite mayaa tava sarvvam.r.na.m tyakta.m;


tadaa sa te.saamanta.hkara.naanaa.m kaa.thinyaaddheto rdu.hkhita.h krodhaat cartuिda"so d.r.s.tavaan ta.m maanu.sa.m gaditavaan ta.m hasta.m vistaaraya, tatastena haste vist.rte taddhasto.anyahastavad arogo jaata.h|


pa"scaat sa daaso gatvaa nijaprabho.h saak.saat sarvvav.rttaanta.m nivedayaamaasa, tatosau g.rhapati.h kupitvaa svadaasa.m vyaajahaara, tva.m satvara.m nagarasya sannive"saan maargaa.m"sca gatvaa daridra"su.skakarakha njaandhaan atraanaya|


pa"scaat tatpuraantikametya tadavalokya saa"srupaata.m jagaada,


ye janaa aanandanti tai.h saarddham aanandata ye ca rudanti tai.h saha rudita|


daurbbalyaad yu.smaabhiravamaanitaa iva vaya.m bhaa.saamahe, kintvaparasya kasyacid yena pragalbhataa jaayate tena mamaapi pragalbhataa jaayata iti nirbbodheneva mayaa vaktavya.m|


yuuya.m svanaayakaanaam aaj naagraahi.no va"syaa"sca bhavata yato yairupanidhi.h pratidaatavyastaad.r"saa lokaa iva te yu.smadiiyaatmanaa.m rak.sa.naartha.m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva.m yataste.saam aarttasvaro yu.smaakam i.s.tajanako na bhavet|


bandina.h sahabandibhiriva du.hkhina"sca dehavaasibhiriva yu.smaabhi.h smaryyantaa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos