Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 18:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tena sa yadi tayo rvaakya.m na maanyate, tarhi samaaja.m tajj naapaya, kintu yadi samaajasyaapi vaakya.m na maanyate,tarhi sa tava samiipe devapuujaka_iva ca.n.daala_iva ca bhavi.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजकइव चण्डालइव च भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তেন স যদি তযো ৰ্ৱাক্যং ন মান্যতে, তৰ্হি সমাজং তজ্জ্ঞাপয, কিন্তু যদি সমাজস্যাপি ৱাক্যং ন মান্যতে,তৰ্হি স তৱ সমীপে দেৱপূজকইৱ চণ্ডালইৱ চ ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তেন স যদি তযো র্ৱাক্যং ন মান্যতে, তর্হি সমাজং তজ্জ্ঞাপয, কিন্তু যদি সমাজস্যাপি ৱাক্যং ন মান্যতে,তর্হি স তৱ সমীপে দেৱপূজকইৱ চণ্ডালইৱ চ ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တေန သ ယဒိ တယော ရွာကျံ န မာနျတေ, တရှိ သမာဇံ တဇ္ဇ္ဉာပယ, ကိန္တု ယဒိ သမာဇသျာပိ ဝါကျံ န မာနျတေ,တရှိ သ တဝ သမီပေ ဒေဝပူဇကဣဝ စဏ္ဍာလဣဝ စ ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tEna sa yadi tayO rvAkyaM na mAnyatE, tarhi samAjaM tajjnjApaya, kintu yadi samAjasyApi vAkyaM na mAnyatE,tarhi sa tava samIpE dEvapUjaka_iva caNPAla_iva ca bhaviSyati|

Ver Capítulo Copiar




मत्ती 18:17
27 Referencias Cruzadas  

tasya sahajo yohan; philip barthalamay thomaa.h karasa.mgraahii mathi.h, aalpheyaputro yaakuub,


manujasuta aagatya bhuktavaan piitavaa.m"sca, tena lokaa vadanti, pa"syata e.sa bhoktaa madyapaataa ca.n.daalapaapinaa.m bandha"sca, kintu j naanino j naanavyavahaara.m nirdo.sa.m jaananti|


ye yu.smaasu prema kurvvanti, yuuya.m yadi kevala.m tevveva prema kurutha, tarhi yu.smaaka.m ki.m phala.m bhavi.syati? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


apara.m praarthanaakaale devapuujakaaiva mudhaa punarukti.m maa kuru, yasmaat te bodhante, bahuvaara.m kathaayaa.m kathitaayaa.m te.saa.m praarthanaa graahi.syate|


tadaa karasa ncaayina.h paapina"sca lokaa upade"skathaa.m "srotu.m yii"so.h samiipam aagacchan|


tato.asau phiruu"syekapaar"sve ti.s.than he ii"svara ahamanyalokavat lo.thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa.m dhanya.m vadaami|


vyaabhicaari.naa.m sa.msargo yu.smaabhi rvihaatavya iti mayaa patre likhita.m|


yu.smaakamekasya janasyaapare.na saha vivaade jaate sa pavitralokai rvicaaramakaarayan kim adhaarmmikalokai rvicaarayitu.m protsahate?


he bhraatara.h, asmatprabho ryii"sukhrii.s.tasya naamnaa vaya.m yu.smaan idam aadi"saama.h, asmatto yu.smaabhi ryaa "sik.salambhi taa.m vihaaya ka"scid bhraataa yadyavihitaacaara.m karoti tarhi yuuya.m tasmaat p.rthag bhavata|


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos