मत्ती 17:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 এতৎকথনকাল এক উজ্জৱলঃ পযোদস্তেষামুপৰি ছাযাং কৃতৱান্, ৱাৰিদাদ্ এষা নভসীযা ৱাগ্ বভূৱ, মমাযং প্ৰিযঃ পুত্ৰঃ, অস্মিন্ মম মহাসন্তোষ এতস্য ৱাক্যং যূযং নিশামযত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 এতৎকথনকাল এক উজ্জৱলঃ পযোদস্তেষামুপরি ছাযাং কৃতৱান্, ৱারিদাদ্ এষা নভসীযা ৱাগ্ বভূৱ, মমাযং প্রিযঃ পুত্রঃ, অস্মিন্ মম মহাসন্তোষ এতস্য ৱাক্যং যূযং নিশামযত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ဧတတ္ကထနကာလ ဧက ဥဇ္ဇဝလး ပယောဒသ္တေၐာမုပရိ ဆာယာံ ကၖတဝါန်, ဝါရိဒါဒ် ဧၐာ နဘသီယာ ဝါဂ် ဗဘူဝ, မမာယံ ပြိယး ပုတြး, အသ္မိန် မမ မဟာသန္တောၐ ဧတသျ ဝါကျံ ယူယံ နိၑာမယတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata| Ver Capítulo |