Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 16:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অহং যুষ্মান্ তথ্যং ৱচ্মি, সৰাজ্যং মনুজসুতম্ আগতং ন পশ্যন্তো মৃত্যুং ন স্ৱাদিষ্যন্তি, এতাদৃশাঃ কতিপযজনা অত্ৰাপি দণ্ডাযমানাঃ সন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অহং যুষ্মান্ তথ্যং ৱচ্মি, সরাজ্যং মনুজসুতম্ আগতং ন পশ্যন্তো মৃত্যুং ন স্ৱাদিষ্যন্তি, এতাদৃশাঃ কতিপযজনা অত্রাপি দণ্ডাযমানাঃ সন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အဟံ ယုၐ္မာန် တထျံ ဝစ္မိ, သရာဇျံ မနုဇသုတမ် အာဂတံ န ပၑျန္တော မၖတျုံ န သွာဒိၐျန္တိ, ဧတာဒၖၑား ကတိပယဇနာ အတြာပိ ဒဏ္ဍာယမာနား သန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|

Ver Capítulo Copiar




मत्ती 16:28
25 Referencias Cruzadas  

tai ryadaa yuuyamekapure taa.di.syadhve, tadaa yuuyamanyapura.m palaayadhva.m yu.smaanaha.m tathya.m vacmi yaavanmanujasuto naiti taavad israayelde"siiyasarvvanagarabhrama.na.m samaapayitu.m na "sak.syatha|


apara nca yii"su.h kaisariyaa-philipiprade"samaagatya "si.syaan ap.rcchat, yo.aha.m manujasuta.h so.aha.m ka.h? lokairaha.m kimucye?


anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|


yu.smaanaha.m tathya.m vadaami, idaaniintanajanaanaa.m gamanaat puurvvameva taani sarvvaa.ni gha.ti.syante|


yu.smaaka.m prabhu.h kasmin da.n.da aagami.syati, tad yu.smaabhi rnaavagamyate, tasmaat jaagrata.h santasti.s.thata|


yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


tadaanii.m mahaaparaakrame.na mahai"svaryye.na ca meghamaaruhya samaayaanta.m maanavasuta.m maanavaa.h samiik.si.syante|


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


atha sa taanavaadiit yu.smabhyamaha.m yathaartha.m kathayaami, ii"svararaajya.m paraakrame.nopasthita.m na d.r.s.tvaa m.rtyu.m naasvaadi.syante, atra da.n.daayamaanaanaa.m madhyepi taad.r"saa lokaa.h santi|


yu.smaanaha.m vadaami tvarayaa pari.skari.syati, kintu yadaa manu.syaputra aagami.syati tadaa p.rthivyaa.m kimiid.r"sa.m vi"svaasa.m praapsyati?


apara.m prabhu.naa parame"svare.naabhi.sikte traatari tvayaa na d.r.s.te tva.m na mari.syasiiti vaakya.m pavitre.na aatmanaa tasma praakathyata|


kintu yu.smaanaha.m yathaartha.m vadaami, ii"svariiyaraajatva.m na d.r.s.tavaa m.rtyu.m naasvaadi.syante, etaad.r"saa.h kiyanto lokaa atra sthane.api da.n.daayamaanaa.h santi|


sa pratyavadat, mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? tva.m mama pa"scaad aagaccha|


aha.m yu.smabhyam atiiva yathaartha.m kathayaami yo naro madiiya.m vaaca.m manyate sa kadaacana nidhana.m na drak.syati|


yihuudiiyaastamavadan tva.m bhuutagrasta itiidaaniim avai.sma| ibraahiim bhavi.syadvaadina nca sarvve m.rtaa.h kintu tva.m bhaa.sase yo naro mama bhaaratii.m g.rhlaati sa jaatu nidhaanaasvaada.m na lapsyate|


he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati|


kintvekaikena janena nije nije paryyaaya utthaatavya.m prathamata.h prathamajaataphalasvaruupena khrii.s.tena, dvitiiyatastasyaagamanasamaye khrii.s.tasya lokai.h|


m.rtaga.namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka.m nistaarayitu ryii"so.h svargaad aagamana.m pratiik.situm aarabhadhvam etat sarvva.m te lokaa.h svayam asmaan j naapayanti|


tathaapi divyaduutaga.nebhyo ya.h ki ncin nyuuniik.rto.abhavat ta.m yii"su.m m.rtyubhogahetostejogauravaruupe.na kirii.tena vibhuu.sita.m pa"syaama.h, yata ii"svarasyaanugrahaat sa sarvve.saa.m k.rte m.rtyum asvadata|


he bhraatara.h, yuuya.m prabhoraagamana.m yaavad dhairyyamaalambadhva.m| pa"syata k.r.sivalo bhuume rbahumuulya.m phala.m pratiik.samaa.no yaavat prathamam antima nca v.r.s.tijala.m na praapnoti taavad dhairyyam aalambate|


yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|


ataeva he priyabaalakaa yuuya.m tatra ti.s.thata, tathaa sati sa yadaa prakaa"si.syate tadaa vaya.m pratibhaanvitaa bhavi.syaama.h, tasyaagamanasamaye ca tasya saak.saanna trapi.syaamahe|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos