Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 15:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 tadaanii.m yii"su.h sva"si.syaan aahuuya gaditavaan, etajjananivahe.su mama dayaa jaayate, ete dinatraya.m mayaa saaka.m santi, e.saa.m bhak.syavastu ca ka ncidapi naasti, tasmaadahametaanak.rtaahaaraan na visrak.syaami, tathaatve vartmamadhye klaamye.su.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদানীং যীশুঃ স্ৱশিষ্যান্ আহূয গদিতৱান্, এতজ্জননিৱহেষু মম দযা জাযতে, এতে দিনত্ৰযং মযা সাকং সন্তি, এষাং ভক্ষ্যৱস্তু চ কঞ্চিদপি নাস্তি, তস্মাদহমেতানকৃতাহাৰান্ ন ৱিস্ৰক্ষ্যামি, তথাৎৱে ৱৰ্ত্মমধ্যে ক্লাম্যেষুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদানীং যীশুঃ স্ৱশিষ্যান্ আহূয গদিতৱান্, এতজ্জননিৱহেষু মম দযা জাযতে, এতে দিনত্রযং মযা সাকং সন্তি, এষাং ভক্ষ্যৱস্তু চ কঞ্চিদপি নাস্তি, তস্মাদহমেতানকৃতাহারান্ ন ৱিস্রক্ষ্যামি, তথাৎৱে ৱর্ত্মমধ্যে ক্লাম্যেষুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါနီံ ယီၑုး သွၑိၐျာန် အာဟူယ ဂဒိတဝါန်, ဧတဇ္ဇနနိဝဟေၐု မမ ဒယာ ဇာယတေ, ဧတေ ဒိနတြယံ မယာ သာကံ သန္တိ, ဧၐာံ ဘက္ၐျဝသ္တု စ ကဉ္စိဒပိ နာသ္တိ, တသ္မာဒဟမေတာနကၖတာဟာရာန် န ဝိသြက္ၐျာမိ, တထာတွေ ဝရ္တ္မမဓျေ က္လာမျေၐုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|

Ver Capítulo Copiar




मत्ती 15:32
17 Referencias Cruzadas  

yato yuunam yathaa tryahoraatra.m b.rhanmiinasya kuk.saavaasiit, tathaa manujaputropi tryahoraatra.m medinyaa madhye sthaasyati|


anantara.m yii"suriti ni"sabhya naavaa nirjanasthaanam ekaakii gatavaan, pa"scaat maanavaastat "srutvaa naanaanagarebhya aagatya padaistatpa"scaad iiyu.h|


tadaa "si.syaa uucu.h, etasmin praantaramadhya etaavato martyaan tarpayitu.m vaya.m kutra puupaan praapsyaama.h?


tadaanii.m yii"sustau prati pramanna.h san tayo rnetraa.ni paspar"sa, tenaiva tau suviik.saa ncakraate tatpa"scaat jagmutu"sca|


he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;


anya nca manujaan vyaakulaan arak.sakame.saaniva ca tyaktaan niriik.sya te.su kaaru.nika.h san "si.syaan avadat,


bhuutoya.m ta.m naa"sayitu.m bahuvaaraan vahnau jale ca nyak.sipat kintu yadi bhavaana kimapi karttaa.m "saknoti tarhi dayaa.m k.rtvaasmaan upakarotu|


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


prabhaatasamaye paula.h sarvvaan janaan bhojanaartha.m praarthya vyaaharat, adya caturda"sadinaani yaavad yuuyam apek.samaanaa anaahaaraa.h kaalam ayaapayata kimapi naabhu.mgdha.m|


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos