मत्ती 14:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 saa kumaarii sviiyamaatu.h "sik.saa.m labdhaa babhaa.se, majjayituryohana uttamaa"nga.m bhaajane samaaniiya mahya.m vi"sraa.naya| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 सा कुमारी स्वीयमातुः शिक्षां लब्धा बभाषे, मज्जयितुर्योहन उत्तमाङ्गं भाजने समानीय मह्यं विश्राणय। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 সা কুমাৰী স্ৱীযমাতুঃ শিক্ষাং লব্ধা বভাষে, মজ্জযিতুৰ্যোহন উত্তমাঙ্গং ভাজনে সমানীয মহ্যং ৱিশ্ৰাণয| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 সা কুমারী স্ৱীযমাতুঃ শিক্ষাং লব্ধা বভাষে, মজ্জযিতুর্যোহন উত্তমাঙ্গং ভাজনে সমানীয মহ্যং ৱিশ্রাণয| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 သာ ကုမာရီ သွီယမာတုး ၑိက္ၐာံ လဗ္ဓာ ဗဘာၐေ, မဇ္ဇယိတုရျောဟန ဥတ္တမာင်္ဂံ ဘာဇနေ သမာနီယ မဟျံ ဝိၑြာဏယ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya| Ver Capítulo |