Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:44 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

44 apara nca k.setramadhye nidhi.m pa"syan yo gopayati, tata.h para.m saanando gatvaa sviiyasarvvasva.m vikriiya ttak.setra.m krii.naati, sa iva svargaraajya.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

44 अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 অপৰঞ্চ ক্ষেত্ৰমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পৰং সানন্দো গৎৱা স্ৱীযসৰ্ৱ্ৱস্ৱং ৱিক্ৰীয ত্তক্ষেত্ৰং ক্ৰীণাতি, স ইৱ স্ৱৰ্গৰাজ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 অপরঞ্চ ক্ষেত্রমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পরং সানন্দো গৎৱা স্ৱীযসর্ৱ্ৱস্ৱং ৱিক্রীয ত্তক্ষেত্রং ক্রীণাতি, স ইৱ স্ৱর্গরাজ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 အပရဉ္စ က္ၐေတြမဓျေ နိဓိံ ပၑျန် ယော ဂေါပယတိ, တတး ပရံ သာနန္ဒော ဂတွာ သွီယသရွွသွံ ဝိကြီယ တ္တက္ၐေတြံ ကြီဏာတိ, သ ဣဝ သွရ္ဂရာဇျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 aparanjca kSEtramadhyE nidhiM pazyan yO gOpayati, tataH paraM sAnandO gatvA svIyasarvvasvaM vikrIya ttakSEtraM krINAti, sa iva svargarAjyaM|

Ver Capítulo Copiar




मत्ती 13:44
29 Referencias Cruzadas  

anantara.m soparaamekaa.m d.r.s.taantakathaamupasthaapya tebhya.h kathayaamaasa; svargiiyaraajya.m taad.r"sena kenacid g.rhasthenopamiiyate, yena sviiyak.setre pra"sastabiijaanyaupyanta|


mahaarghaa.m muktaa.m vilokya nijasarvvasva.m vikriiya taa.m krii.naati, sa iva svargaraajya.m|


puna"sca samudro nik.sipta.h sarvvaprakaaramiinasa.mgraahyaanaaya_iva svargaraajya.m|


tato yii"suravadat, yadi siddho bhavitu.m vaa nchasi, tarhi gatvaa nijasarvvasva.m vikriiya daridrebhyo vitara, tata.h svarge vitta.m lapsyase; aagaccha, matpa"scaadvarttii ca bhava|


tadaa pitarasta.m gaditavaan, pa"sya, vaya.m sarvva.m parityajya bhavata.h pa"scaadvarttino .abhavaama; vaya.m ki.m praapsyaama.h?


anyacca ya.h ka"scit mama naamakaara.naat g.rha.m vaa bhraatara.m vaa bhaginii.m vaa pitara.m vaa maatara.m vaa jaayaa.m vaa baalaka.m vaa bhuumi.m parityajati, sa te.saa.m "satagu.na.m lapsyate, anantaayumo.adhikaaritva nca praapsyati|


yasmaat yatra sthaane yu.smaa.mka dhana.m tatraiva khaane yu.smaaka.m manaa.msi|


tadvad yu.smaaka.m madhye ya.h ka"scin madartha.m sarvvasva.m haatu.m na "saknoti sa mama "si.syo bhavitu.m na "sak.syati|


yii"suravadad ahameva jiivanaruupa.m bhak.sya.m yo jano mama sannidhim aagacchati sa jaatu k.sudhaartto na bhavi.syati, tathaa yo jano maa.m pratyeti sa jaatu t.r.saartto na bhavi.syati|


apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


yato vidyaaj naanayo.h sarvve nidhaya.h khrii.s.te guptaa.h santi|


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


yuuya.m mama bandhanasya du.hkhena du.hkhino .abhavata, yu.smaakam uttamaa nityaa ca sampatti.h svarge vidyata iti j naatvaa saananda.m sarvvasvasyaapahara.nam asahadhva nca|


tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos