Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 kintu k.sa.nadaayaa.m sakalaloke.su supte.su tasya ripuraagatya te.saa.m godhuumabiijaanaa.m madhye vanyayavamabiijaanyuptvaa vavraaja|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 किन्तु क्षणदायां सकललोकेषु सुप्तेषु तस्य रिपुरागत्य तेषां गोधूमबीजानां मध्ये वन्ययवमबीजान्युप्त्वा वव्राज।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্তু ক্ষণদাযাং সকললোকেষু সুপ্তেষু তস্য ৰিপুৰাগত্য তেষাং গোধূমবীজানাং মধ্যে ৱন্যযৱমবীজান্যুপ্ত্ৱা ৱৱ্ৰাজ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্তু ক্ষণদাযাং সকললোকেষু সুপ্তেষু তস্য রিপুরাগত্য তেষাং গোধূমবীজানাং মধ্যে ৱন্যযৱমবীজান্যুপ্ত্ৱা ৱৱ্রাজ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တု က္ၐဏဒါယာံ သကလလောကေၐု သုပ္တေၐု တသျ ရိပုရာဂတျ တေၐာံ ဂေါဓူမဗီဇာနာံ မဓျေ ဝနျယဝမဗီဇာနျုပ္တွာ ဝဝြာဇ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|

Ver Capítulo Copiar




मत्ती 13:25
19 Referencias Cruzadas  

anantara.m soparaamekaa.m d.r.s.taantakathaamupasthaapya tebhya.h kathayaamaasa; svargiiyaraajya.m taad.r"sena kenacid g.rhasthenopamiiyate, yena sviiyak.setre pra"sastabiijaanyaupyanta|


tato yadaa biijebhyo.a"nkaraa jaayamaanaa.h ka.ni"saani gh.rtavanta.h; tadaa vanyayavasaanyapi d.r"syamaanaanyabhavan|


tato g.rhasthasya daaseyaa aagamya tasmai kathayaa ncakru.h, he maheccha, bhavataa ki.m k.setre bhadrabiijaani naupyanta? tathaatve vanyayavasaani k.rta aayan?


tenaavaadi, nahi, "sa"nke.aha.m vanyayavasotpaa.tanakaale yu.smaabhistai.h saaka.m godhuumaa apyutpaa.ti.syante|


ata.h "ssyakarttanakaala.m yaavad ubhayaanyapi saha varddhantaa.m, pa"scaat karttanakaale karttakaan vak.syaami, yuuyamaadau vanyayavasaani sa.mg.rhya daahayitu.m vii.tikaa badvvaa sthaapayata; kintu sarvve godhuumaa yu.smaabhi rbhaa.n.daagaara.m niitvaa sthaapyantaam|


vanyayavasaani paapaatmana.h santaanaa.h| yena ripu.naa taanyuptaani sa "sayataana.h, karttanasamaya"sca jagata.h "se.sa.h, karttakaa.h svargiiyaduutaa.h|


anantara.m vare vilambite taa.h sarvvaa nidraavi.s.taa nidraa.m jagmu.h|


yata"schalenaagataa asmaan daasaan karttum icchava.h katipayaa bhaaktabhraatara.h khrii.s.tena yii"sunaasmabhya.m datta.m svaatantryam anusandhaatu.m caaraa iva samaaja.m praavi"san|


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


apara.m puurvvakaale yathaa lokaanaa.m madhye mithyaabhavi.syadvaadina upaati.s.than tathaa yu.smaaka.m madhye.api mithyaa"sik.sakaa upasthaasyanti, te sve.saa.m kretaara.m prabhum ana"ngiik.rtya satvara.m vinaa"sa.m sve.su varttayanti vinaa"sakavaidharmmya.m gupta.m yu.smanmadhyam aane.syanti|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


tasya pa"so.h saak.saad ye.saa.m citrakarmma.naa.m saadhanaaya saamarthya.m tasmai datta.m tai.h sa p.rthiviinivaasino bhraamayati, vi"se.sato ya.h pa"su.h kha"ngena k.satayukto bhuutvaapyajiivat tasya pratimaanirmmaa.na.m p.rthiviinivaasina aadi"sati|


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos