मत्ती 13:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 ততঃ স প্ৰত্যৱদৎ, স্ৱৰ্গৰাজ্যস্য নিগূঢাং কথাং ৱেদিতুং যুষ্মভ্যং সামৰ্থ্যমদাযি, কিন্তু তেভ্যো নাদাযি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 ততঃ স প্রত্যৱদৎ, স্ৱর্গরাজ্যস্য নিগূঢাং কথাং ৱেদিতুং যুষ্মভ্যং সামর্থ্যমদাযি, কিন্তু তেভ্যো নাদাযি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တတး သ ပြတျဝဒတ်, သွရ္ဂရာဇျသျ နိဂူဎာံ ကထာံ ဝေဒိတုံ ယုၐ္မဘျံ သာမရ္ထျမဒါယိ, ကိန္တု တေဘျော နာဒါယိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi| Ver Capítulo |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;