मत्ती 12:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script34 re bhujagava.m"saa yuuyamasaadhava.h santa.h katha.m saadhu vaakya.m vaktu.m "sak.syatha? yasmaad anta.hkara.nasya puur.nabhaavaanusaaraad vadanaad vaco nirgacchati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari34 रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script34 ৰে ভুজগৱংশা যূযমসাধৱঃ সন্তঃ কথং সাধু ৱাক্যং ৱক্তুং শক্ষ্যথ? যস্মাদ্ অন্তঃকৰণস্য পূৰ্ণভাৱানুসাৰাদ্ ৱদনাদ্ ৱচো নিৰ্গচ্ছতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script34 রে ভুজগৱংশা যূযমসাধৱঃ সন্তঃ কথং সাধু ৱাক্যং ৱক্তুং শক্ষ্যথ? যস্মাদ্ অন্তঃকরণস্য পূর্ণভাৱানুসারাদ্ ৱদনাদ্ ৱচো নির্গচ্ছতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script34 ရေ ဘုဇဂဝံၑာ ယူယမသာဓဝး သန္တး ကထံ သာဓု ဝါကျံ ဝက္တုံ ၑက္ၐျထ? ယသ္မာဒ် အန္တးကရဏသျ ပူရ္ဏဘာဝါနုသာရာဒ် ဝဒနာဒ် ဝစော နိရ္ဂစ္ဆတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script34 rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati| Ver Capítulo |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|